________________
૨૨
તત્ત્વાર્થસૂત્ર ના આગમ આધાર સ્થાને
दससागरोपमा ऊ उक्कोसेण वियाहिया, चउत्थीए सत्तरस सागरा ऊ उक्कोसेण वियाहिया, पंचमाए बावीससागरा ऊ उक्कोसेण वियाहिया, छठ्ठीए तेत्तीससागराऊ उक्कोसेण वियाहिया, सत्तमाए
उत्त० अ.३६गा.१६१...१६७ पर्यन्ता; [७] जम्बूद्वीपलवगादयः शुभनामानो द्वीपसमुद्राः
જબૂદીપ આદિ શુભ નામવાળા દ્વીપ અને લવણાદિ સમુદ્ર છે.
असंखेज्जा जंबूद्दीवा नामधेज्जेहिं पण्णत्ता, केवतियाणं भंते लवण समुदा पण्णत्ता? गोयमा ! असंखेजा लवणसमुद्दा नाम धेज्जेहिं पण्णत्ता, एवं धायति संडावि, एवं जाव असंखेज्जा सूर दीवा नामधेज्जेहिं य जावतिया लोगे सुभा णामा सुभा वण्णा जाव सुभा फासा एवतियादीव समुद्दा नामधेज्जेहि पण्णत्ता। जीवा प्र.३उ.२सू.१८९ ज्योतिष अंतर्गतद्विप समुद्राधिकारः [८] द्विविविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः
તે દ્વિપ સમુદ્રો અનુક્રમે બમણા બમણું વિસ્તારવાળા અને પૂર્વ પૂર્વના દ્વિીપસમુદ્રને ઘેરીને રહેલા વલયાકાર છે. ___ (1) जंबूद्वीपं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागार संठाण संठिते सव्यतो समंता संपरिक्खत्ता गं चिटुंति जीवा०प्र.३उ.२८.१५४/१
(2) जंबूहीवाइया दीवा लवणादीया समुद्दा संठाणतो. - दुगुणादुगुणे पडुप्पाएमाणा पविरत्थमाणा 0 जीवा प्र.३उ.२सू.१२३ ज्योतिषदेवांतर्गतः द्विप समुद्राधिकार [९] तन्मध्ये मेरुनाभिवृत्तो योजन शत सहस्र विष्कम्भो जम्बूद्वीपः
તે દ્વીપ સમુદ્રો મધ્યે મેરુ પર્વત, જેની નાભી સમાન છે તે એક લાખ જન વિસ્તારને જંબુદ્વિપ છે.
(1) जंबूहीवे सव्वद्दीव समुद्दाणं सव्वन्भंत्तराए सव्वखुड्डाए वट्टे.एगं जोयण सहस्सं आयाम विक्खंभेणं... - जम्बू०वक्ष.१सू.३ • (2) जंबूद्दीवस्य बहुमज्झदेसभाए एत्थ णं जम्बूद्दीवे मन्दरे णाम्म पव्वए पण्णत्ते - जम्बू०वक्ष.४सू.१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org