________________
દ્વિતીયેધ્યાયઃ
૧૯
[५०] नारकसम्मछिनो नपुंसकानि
નારક અને સંમૂછન છે નપુંસક વેદવાળા હોય છે.
तिविहा नपुंसगा पण्णत्ता, त' जहा रतिय नपुंसगा तिरिक्खजोणिय नपुंसगा मणुस्स जोणिय नपुंसगा - स्था०३उ.१सू.१३०/७ [५१] न देवाः
દેવતાઓ નપુંસક હેતા નથી.
असुरकुमारा-... इत्थीवेया पुरिसवेया णोनपुंसगवेया-...जहा असुरकुमारा तहा वाणमंतरा जोइसिय वेमाणियावि । सम० वेदाधिकारे सू.१५६/३ एवं ४ [५२] औपपातिक चरम देहोत्तम पुरुषासङ्खयेयवर्षा युषोऽनपवायुषः
उपपात माणा (हेव-ना२३) यम शरीरी, उत्तम पुरुष, અસંખ્યાત વર્ષના આયુષવાળા મનુષ્ય અને તિર્યંચ એ સવે અનપવર્તન આયુવાળા છે.
(1) दो अहाज्यं पालेंति देवाण चेव णेरइयाण चेव । स्था०२ उ.३सू.८५/२३ (2) देवा नेरइयाविय असंखवासाउया य तिरमणआ
उत्तमपुरिसा य तहा चरम सरीरा य निरुवकमा - स्था०२उ.३सू.८५/२३-अभयदेवसूरि कृत स्थानांग वृत्ति आगमोदय समिति संपादिताः
- इति द्वितीयोऽध्यायः AM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org