Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
२४
તત્વાર્થસૂત્ર ના આગમ આધાર સ્થાને
-
माणुसुत्तरस्स णं पव्वयस्स अंतो मणुआ - जीवा प्र.३उ२सू.१७८/३ [१५] आर्याम्लिशश्च
મનુષ્ય બે પ્રકારના છે આર્ય અને મલેરછ.
ते समासओ दुविहा पण्णत्ता, त' जहा आरिआ य मिलक्खू य । प्रज्ञा०प.१सू.३७ मनुष्याधिकारे कम्मभूमि वर्णने द्वितीय पद' । [१६] भरतैरावत विदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः
દેવકુરુ-ઉત્તરકુરુ વજીને વિદેહ-ભરત-ઐરાવત કર્મભૂમિ છે.
कम्मभूमगा पन्नरसविहा पण्गत्ता. त जहा पंचहिं भरहेहिं पंचहिं एवएहिं, पंचहिं महाविदेहिं । अकम्मभूमगा तीसइ विहा पण्णता, त जहा ...पंचहि देवकुरुहिं पंचहिं उत्तरकुरुहिं । प्रज्ञाप.१सू.३७ कम्मभूमि अधिकार । [१७] नृस्थिति परापरे त्रिपल्योपमान्तर्मुहूर्ते
મનુષ્યોની સ્થિતિ ઉત્કૃષ્ટ ત્રણ પાપમની જઘન્ય અંતમુહૂર્તની છે. (1) पलिओवमाउ तिन्नि य उक्कोसेग वियाहिया
आउढिई मणुयाण', अंतोमुहुत्त' जहन्नये उत्त अ.३६गा.१९९ (2) मणुस्साण मांते ! केवइय कालट्ठिई पण्णता ? गोयमा ! जहन्नेण
अंतोमुहुत्त' उक्कोसेग तिन्निपलिओवमा प्रज्ञा०५.४सू.९९/१ [१८] तिर्यग्योनीनां च
તિર્યંચોની સ્થિતિ પણ ઉત્કૃષ્ટ ત્રણ પલ્યોપમ અને જઘન્ય અંતમુહૂર્તની છે. पलिओवमाई तिन्निउ उक्कोसेग वियाहिया आउठिई थलयराग' अन्तोमुहुत जहन्निया - उत्त० अ.३६गा.१८४
(१) गम्भवतिय च उप्पय जलयर थलयर पंचिंदिय तिरिक्ख जोणियाणं. ---- जहण्णेणं अनोमुहुत्तं उक्कोसेण तिण्णि पलिओवमाइ प्रज्ञा० प.४ तिर्यगाधिकारे सू.९८/२५
___ * सूत्रपाठ संबंध : २३॥ सूत्र : ८८ प्रज्ञापन। सूत्रमा मास ने તેના પેટા ૧થી ૫૩ સૂત્રમાં તિર્યંચ મેનિના આયુનું સુંદર વર્ણન છે.
A इति तृतीयोऽध्यायः RA
-
--
-
-
---
O
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118