Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: १५० :
5
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे
विर्भूततत्त्वश्रद्धानरूप आत्मपरिणामविशेषो दर्शनमित्यर्थः । तव सकलपर्यायोपेतसकलवस्तुस्वरूपम् तस्य सर्वविदुपदिष्टतया पारमार्थिकस्य जीवादेः पदार्थस्यैतदेवमेवेति प्रत्ययविशेषः श्रद्धानं, तत्त्वेन वा भावतोऽर्थानां श्रद्धानं तत्त्वश्रद्धानमिति भावः । चरणमाह - पापेति, स्पष्टम् ॥
अथ तपोनिरूपणायाह
10
बाह्याभ्यन्तरभेदेन द्वादशविधानि तपांसि पूर्वमेवोक्तानि ॥ बाह्येति । पूर्वमेवेति, निर्जरानिरूपण इत्यर्थः ॥
क्रोधनिग्रहमाचष्टे -
उदीर्णक्रोधादिचतुष्टयनिग्रहः क्रोधनिग्रहः । इति चरणनिरूपणम् ॥
उदीर्णेति । क्रोधादिमोहनीय कर्मविपाकादुदयमागतेत्यर्थः, आदिना मानमाया लोभानां ग्रहणम् तेषां निग्रहस्तितिक्षा, क्रोधनिग्रहेण हि जीवः क्षान्ति जनयति, क्रोधवेदनीयं कर्म पुनर्न बध्नाति, पूर्वबद्धञ्च कर्म निर्जरयति ततश्च जीवविशिष्टवीर्योल्लासो भवति, एवं मानादावपि भाव्यम् । तदेवं व्रतपञ्चकस्य श्रमणधर्मदशकस्य संयमसप्तदशकस्य वैयावृत्त्यदशकस्य ब्रह्मचर्यगुप्तिनवस्य ज्ञानादित्रिकस्य तपोद्वादशकस्य क्रोधनिप्रहचतुष्टयस्य च मेलनेन 15 सम्भूतं सप्ततिविधं चरणं निरूपितमित्याह इतीति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्द सूरीश्वर पट्टधर- श्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशटीकायां चरणनिरूपणनामा प्रथमः किरणः ॥
यद्यपि गणधराः प्रथमं पूर्वाण्येवोपनिबध्नन्ति तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां स्त्रीणाञ्चानुग्रहार्थ शेषश्रुतस्य विरचना विज्ञेया ॥
१ क्रोधमानमायालोभानां चतुर्णां विजयो यस्मात्तपसः तचैकाशनं निर्विकृतिकमाचाम्लमुपवासमित्येका लता, प्रतिकषायमेकैका लता क्रियते एतत्कषायविजयं तपः, अस्मिंश्च तपसि चतस्रो लताः षोडशदिवसानि भवन्ति ॥

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676