Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
.. अन्धाशस्तिरफ. ... विद्वान् विक्रमसूरिराट् गणपतिनिर्ग्रन्थ आसीत्ततः, . योगिश्रीनरसिंहपेरिवृषभो जज्ञेऽथ विशेश्वरः ॥ १६ ॥ श्रीनागदतीर्थरक्षणकृते नग्नाटजेता क्षणात् , .. तत्पद्देशसमुद्रंसूरिनृपतिः सञ्ज्ञाततत्त्वोऽभवत् । सञ्जातो हरिभद्रसूरिसवयाः श्रीमानंदेवस्ततः, __आसीच्छ्रीविबुधप्रभो यतिपतिः प्राज्ञप्रकाण्डस्ततः ॥ १७ ॥ भव्यानन्ददररितल्लजजयानन्दस्ततो जातवान् ,
मत्ताम्मोजरवी रविप्र गुरु संख्यावतामणीः । सूरीशोऽजनि शुद्धकीर्तिकयशोदेवो बभूवाँस्ततः, ।
प्रद्युम्नस्मयहत्ततः समजनि प्रद्युम्नसूरीश्वरः ॥ १८ ॥ येनाकार्युपधानवान्यरुचिरग्रन्थो मुदे ज्ञानिनां, . उत्पेदे स ततस्तपोधनवरः श्रीमानदेवः प्रभुः। जज्ञे श्रीविमलादिचन्द्रसुगुरुः सत्स्वर्णसिद्धिस्ततः,...
जेता गोपगिरीशकोविदमणेर्वादाङ्गणे शास्त्रवित् ॥ १९ ॥ वेदाकाङ्कमिते समं सुमनुजैः श्रीवैक्रमाब्दे गते,........
श्रीलोद्योतनसुरिराट् प्रविहरन् पूर्वावनीतः सुधीः। ..." आगात्सोऽर्बुदमुख्यशैलसविधे टेलीवटद्रोरधः,
... लग्नेऽच्छे स्वपदेऽष्टसरिवृषभान् प्रातिष्ठिपत्पावनः ॥ २० ॥ सन्मौक्तिकाच्छो वटसंज्ञगच्छः, ततो जगत्यां सुगुणैकगुच्छः ।
. अपप्रथद्व्यासतमोऽपहारी, यथाऽन्तरिक्षे सवितुः प्रकाशः ॥ २१॥ श्रीसँर्वदेवो नतसर्वदेवः, प्रशस्यशिष्यैः कृतपादसेवः ।
प्रख्यातकीर्तिः प्रथमोऽत्र मरिस, जज्ञेऽथ तत्पट्टसर सरोजम् ॥ २२ ॥ रूपश्रीविरुदं प्रजेशसविधात्प्राप्तं स्ववैदुष्यतः, .. बेन श्रीयुतदेव सूरिनृपतिर्जातः स विज्ञस्ततः। तत्पट्टेऽजनि सूरिशेखस्वरः श्रीसर्वदेवः पुनः, ......... .... सद्विद्याललनाविलाससदनं चारित्रिचूडामणिः ॥ २३ ॥......
15
20
25

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676