Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: প্রখসহাবিব देवेन्द्रसूरिविजयादिमचन्द्रसूरी, शिष्योत्तमौ कुमतसन्तमसांशुमन्तौ । विद्याविशारंदवरौ श्रमणौ समास्तां, तत्पनाकवडवातनयो मुनीन्द्रौ ॥३७॥ विद्यानन्दगणिर्विचक्षणमणिदेवेन्द्रसूरीशितुः,
पूर्वोऽन्यो मुनिधर्मघोषगणपो ह्येतौ विनेयावुभौ । सेनान्यौ जिनशासनक्षितिपतेः पुण्याङ्गिबाहूपमौ, . . .. . .
जातो तत्पदमौलिमौलिमणिभृत्-श्रीधर्मघोषः क्षमी ॥ ३८ ॥ समुद्राधिष्ठाता जलनिधितरङ्गावलिमिषात् ,
डुढौके रत्नादीननिमिषवरो यस्य सविधे । स्वपक्षान्यस्त्रीभिः प्रवचनवचोभञ्जनकृते,
गले केशव्यूहः कुमतिभिरकारि स्वबलतः ॥ ३९ ॥ तदा विद्याद्रले विदितकपटो यो मुनिवरो,
भृशं तस्तम्भैतास्तदनु सदयः सङ्घवचनात् । वधूनां निर्बन्धाल्लघु सममुचच्चातिशयभृत् ,
समग्रन्थीच्छ्रव्या जयवृषभसंज्ञादिकविताः ॥ ४० ॥ भिषज्यते कर्मरुजापहारे, सम्राज्यते सूरिसमूहमध्ये ।
धर्मोपदेशे जलमुच्यते यः, ओजायते पण्डितमण्डलेषु ॥ ४१ ॥ कश्चिद्योगिशठोऽवसद्वरनरे द्रङ्गे विशालाभिधे,
साधून्भापयते स्म सौववलतो जैनान्समभ्यागतान् । भूम्यां संविहरन्हरन्कलितमः कुर्वञ्जनस्योद्धति,
श्रीसूरीश्वरधर्मघोषविबुधस्तत्राजगामैकदा ॥ ४२ ॥ ईज्विालाज्वलितहृदयोऽहतिध्वस्तबुद्धिः,
ज्ञात्वा योगी प्रति मुनिवरान् भापनायाददर्शत्। भीष्मान्दन्तान्क्रकचविषमान्दर्शयित्वा कफोणिं,
जग्मुर्भीताः स्वगुरुसविधे साधवः प्रोचुराशु ॥ ४३ ।। प्रावोचद्गुरुराट् मुनींस्ततदयो मा भैष्ट यूयं मनाम् ,
युष्मद्रक्षणदक्षशक्तिसमितो वेवेभि यावत्तदा ।
15
20
25
७७

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676