Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 661
________________ : ६१० : 10 - 15 20 म 25 ग्रन्थकारपरम्परापरिचयः श्रुत्वा भीतिकरान्वहिश्च वसतेह्रकुन्दुरा हिस्वराने, नानोपद्रवभीतसाधुनिकरो द्राक्कान्दिशीकोऽभवत् ॥ ४४ ॥ ज्ञात्वा यावदिमां प्रवृत्तिमृषिराट् - श्रीधर्मघोषो गुरुः, - प्रासजीकृतकुम्भके निजकरं दत्वा पटाच्छादिते । निर्भीकः प्रजजाप तावदुदिता सर्वाङ्गगामिन्यथा, धूर्ते योगिनि सेवकानथ तदा योगी जगाद म्रिये ॥ ४५ ॥ योगी स्वीयं विलसितमिदं व्याकुलो द्रागहाषित्, aarssन्दन् श्रमणवसतौ वक्त्रदत्ताङ्गुलिः सः । अन्त्यवोचद् यदिह विहितं क्षम्यतां सर्वमेतत्, 1. कुर्वे नातः प्रति मुनिवरान् क्लेशकृनीचकृत्यम् ॥ ४६ ॥ लीनं व्यधात्तं गुरुधर्मघोषः, स्वकीयपादाम्बुजयोस्तदानीम्, ततः प्रवृद्धिर्जिनशासनस्य, कामं बभूवाघविनाशनस्य ॥ ४७ ॥ यत्राखिलादिप्रवरस्तुतीर्यः, प्रादी भत्काव्यकलाविदग्धः । सोमप्रभाचार्यवरो बभूवान्, तत्पादसेवानलिनी द्विरेफः ॥ ४८ ॥ आसीत्सू विरेण्य सोम तिर्लकस्तत्पट्टलक्ष्मीधरः, सत्संवेगतरङ्गसङ्गविशदी भूतक्रियाज्ञानभृत् । यस्याद्यो गणिचन्द्रशेखरतपस्व्यन्यों जयानन्दकः, प्रान्त्यः श्रीगुरुदेव सुन्दरवरः शिष्यत्रयी प्राजनि ॥ ४९ ॥ श्रीसूरीश्वर देवसुन्दरेशमी प्राभ्यस्तयोगोऽभवत्, सम्प्राप्ताखिलमन्त्रतत्रविभवः तत्पट्टरोचिष्पतिः । नृव्यालानलसर्वसाध्वसहरो नैमित्तिकेष्वग्रणीः, हर्ता स्थावरजङ्गमाखिलविषस्याच्य नृपामात्यकैः ॥ ५० ॥ यः पञ्चभिः पण्डित शिष्यमुख्यैः, शिलीमुखैः काम इव व्यभात्तैः । ज्ञानादिमः सागरसूरिराद्यः आसीत्कृतावश्यक कावचूरिः ॥ ५१ ॥ विश्वश्रीधर पुस्तकादिरचना-सौन्दर्य नैपुण्य भाग् सूरश्रीकुलमण्डनाह्वगुरुराट् जज्ञे द्वितीयस्ततः ।

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676