Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
ग्रन्थप्रशस्तिरूपः
आसीच्छ्रीगुणरत्नसूरिमृगपो वैराग्यरङ्गाञ्चितः, श्रीवैयाकरणाग्रणीर्गणिगणे वर्यस्तृतीयस्ततः ।। ५२ ।।
आचार्याग्रिमसोमसुन्दरगणिर्जातश्चतुर्थस्ततः,
दृष्ट्वा केचन निन्दका मुनिपतेर्यस्य क्रियापात्रताम् । तद्वाताय सहस्रमानवगणं पाखण्डिनो मानुषाः,
प्रेषुः श्रीगुरवश्च यत्र शयितास्तत्रागतोऽयं गणः ॥ ५३ ॥ रात्रौ चन्द्रमसः प्रकाशपतने धर्मध्वजेनादितः,
पार्श्वसद्विधिना प्रमार्ण्य गुरुराट् प्रोद्वर्तयन्वीक्षितः । तेनोचे लघुजन्तुरक्षणकरो वध्यः कथं पापकै
रस्माभिः खलु निन्द्यवृत्तिनिपुणैः कारुण्यवारांनिधिः ॥ ५४ ॥ ततो गणोऽयं गुरुपादनम्रः अस्मान्क्षमस्वेति जगाद सूरिम् ।
तो गणः स स्वगृहं क्षमित्वा, तत्र प्रभावः प्रससार सूरेः ॥ ५५ ॥ श्री साधु रत्नगणपोऽजनि पञ्चमोऽत्र, श्रीसोमसुन्दरगणिः समसाधुमध्ये | कल्याणिकाभिधसुकाव्यविधानदक्षः, तत्पट्टशेषभुजगाग्रमणिर्बभूव ॥ ५६ ॥ सिंहासनाशोकसरोवरार्ध - भ्रमाब्जभेरीमुरजादिनव्यैः ।
J.
त्रिंशत्सुबन्धै रमणीयभागां, चित्राक्षरद्वयक्षरपञ्चवर्गाम् ॥ ५७ ॥
: ६११ :
तां त्रिदशतरङ्गिणी-नामधेयां सुपत्रिकाम् ।
योऽष्टोत्तरशतैर्हस्तै- र्दीर्घं प्रैषीद्गुरुं प्रति ॥ ५८ ॥ युग्मम् ॥ प्रापद्वालसरस्वतीति बिरुदं यो दक्षिणे राष्ट्रके,
बाल्ये श्लोकसहस्रकं नवनवं कण्ठे चकारानिशम् । स्तोत्रं संतिकरं नृणां सुखकरं प्रादीभत्सुन्दरं,
आसीच्छ्रीमुनिसुन्दरौ भिधगुरुस्तत्पट्टधौरेयकः ॥ ५९ ॥ श्रीरत्नशेखर विशारदवर्यधुर्यः, सूरीशशेखरसमो नयभङ्गविज्ञः ।
श्राद्धप्रतिक्रमणसूत्रसुवृत्तिकर्ता, तत्पट्टशेखरवरः समभूत्ततोऽसौ ॥ ६० ॥
श्रीलक्ष्मीसागरः सूरिर्जज्ञे तत्पट्टमण्डनः ।
अच्छी सुमतिः साधुः तत्पट्टान्धिविधूमः ॥ ६१ ॥
5
10
हूँ
15
20
25

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676