Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 666
________________ ग्रन्थप्रशस्तिरूपः ईलायदुर्गापरि शान्तिचैत्यं भवार्त्तभव्याङ्गिकृतातिशैत्यम् । जीर्ण समीक्ष्योद्धरति स्म रुच्यं, जिनेशभक्तः कमलाख्यसूरिः ॥ ९४ ॥ पापर्द्धि हिंसादिपरान्नरेशान्, नैकाँस्तदन्यान्पुरुषान्नृशंसान् । जीमूतगम्भीरवचःप्रवाहात्, प्राबोधयच्छ्री कमला हंसूरिः ।। ९५ ।। पन्यासदानमुनिलब्धिसुधीवरेण्यौ, पट्टे स्वके कमलसू खिरो न्यधात्तौ । सङ्घा ग्रहात्स्वपदयोग्यतया महर्षिः, छायापुरौ महपुरःसरतः प्रमोदात् ॥ ९६ ॥ महाव्रती भूतिततिप्रतीतः, शिवान्वितो दग्धमनोजराजः । श्रीलब्धिरिः समभूद्गणेन्द्रः तदीयपट्टाचलरागिरीशः ॥ ९७ ॥ तर्फे सूक्ष्मे धिषणधिषणा पोस्फुरीति प्रतीक्ष्णा, येषां कृत्स्नागमगनयने लक्षणे दक्षशिक्षा | जैनाजैनप्रवचनवचःपाटवं पूर्णता भाग् ज्योतिःशास्त्र वरनिपुणता कोविदैरप्यगम्ये तच्चन्यायसुमावलीविलसितं स्याद्वादकुञ्जाश्रितं, श्रव्यं काव्यं प्रसृमरगुणं चारुसन्दर्भ मर्भ, श्रुत्वा लोकैः कविकुलकिरीटेत्युपाधिः प्रदत्तः । येभ्यः पूज्यक्रमणकमला लब्धिसूरीशितारः, ते पायासुर्भविक कृषिकान्देशानावारिदानात् मूलत्राणप्रदेशे दुरधिगमतमे कष्टकोटिं सहित्वा, प्राणिप्रत्राणमय्या मधुमधुरगिरा देशनागाङ्गनीरम् | भुजानान् सन्निहत्य द्विजपशुसमजं काश्यपं हिंस्रलोकान्, चक्रुस्तान्पाययित्वा पलघसिरहितान् लब्धिसूरीश्वरास्ते ॥ १०० ॥ श्रीलब्धिसूरिर्वपद्रपूर्यां जित्वा मुकुन्दाश्रमवादिवर्यम् । वादासवाटे जिनशासनेऽस्मिन्, जेतेतिकीर्तिं बिभराञ्चकार ॥ १०१ ॥ ॥ ९८ ॥ 4 गुल्लक्षणभृङ्गसङ्गघटितं जात्याङ्कितं व्याख्यया, ॥ ९९ ॥ भङ्गीवल्लिनयागराजिजटिलं न्यायप्रकाशाख्यया । : ६१५ : न्यायविभाकरोपवनकं, सच्छन्दलालित्यभृत् ॥ १०२ ॥ 5 10 15 20 25

Loading...

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676