Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
:६१४:
ग्रन्थकारपरम्परापरिचयः चश्चत्पश्चनदे पराक्रमपदे राजन्यवंशेऽवशे,
रूपाम्बाजठरे गणेशभवने ग्रामे लहेराभिधे । ज्यहाष्टाजमितेऽन्दके जनिरभूयेषां शुभे वैक्रमे, .
हिंसोच्छित्तिकृतेऽत्र भारततले सद्धर्मरक्षाकृते ॥ ८७ ॥ व्योमाजाकविभावरीपतिमिते संवत्सरे वैक्रमे, ... दीक्षां दुण्ढकवत्मनः प्रजगृहुर्वैरङ्गिका ये मुदा । पश्चाच्छास्त्रविलोकनाध्ययनतः टीकानिरुत्युक्तितः - ____ वन्येति प्रतिमा जिनस्य शिवदा ज्ञातं च यैाकृतेः ॥ ८८ ॥ सत्यान्वेषणचञ्चुभिः प्रति मुनीन्प्रोक्तं तदन्यांश्च यैः, .. केचित्सत्प्रविधार्य तन्मुनिवराः सत्यार्थसाहकाः । आबद्धास्यपटाः बुधा निरगमन् सत्यप्रचाराय वै, . . शास्त्रोक्तः प्रतिमानमस्कृतिविधिः सर्वत्र तै|षितः ॥ ८९ ॥ मूर्त्यर्चाप्रवणान्व्यधुहिजनान्कैवल्यकासावतः, ....
....धर्मार्थ जिनभक्तये प्रतिपुरं कष्टं सहन्त स्म ये। .. आजग्मुर्गुरुबुद्धिसाधुसविधे संवेगरगोज्वलाः, १... सत्संवेगपथस्य ते प्रजगृहुर्दीक्षां तदानीं विधेः ॥ ९० ॥ अहम्मदावादमहानगाँ, आनन्दरोमाश्चितपूर्जनायाम् । ... आनन्दपूर्वा विजयान्तिमास्ते, प्रापप्रथन्भूमितले महान्तः ॥११॥ येभ्यः सरिपदं ददौ प्रमदतः सम्भूय सङ्घोऽखिलः, . ..
विद्वद्भयो रुचिरे महोत्सववरे श्रीपादलिप्ते पुरे।। पाश्चालोद्धृतिकारिणोऽजनिषत श्रीजैनसैद्धान्तिकाः,
न्यायाम्भोनिधिसरिवर्यविजयानन्दाभिधानाश्च ते ॥ ९२ ॥ विद्याभृङ्गीललनसदनं शासनप्रेमकन्दः, . " जैनाजैनोपकृतिविकसच्चारुकासामरन्दः। श्रीसूरीशश्चरणकरणव्यग्रताकर्णिकावान् , .. .....प्रादुर्भूतः कमलविजयस्तत्सुपट्टाम्बुजातः ॥ ९३ ॥
rrywww

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676