Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
nwr
: ६०६ :
प्रन्थकारपरम्परापरिचयः श्रीमन्महागिरिसुहस्तिगुरू अभूतां, तत्पट्टभालतिलकौ च सुहस्तिशिष्यो। श्रीसुस्थितो विबुधसुप्रतिबुद्ध एतौ, जातौ च कौटिकगणः समभूत्ततोऽसौ ॥७॥ क्रियास्वखिन्नोऽभवदिन्द्रदिन्नः, ततोऽभवच्च व्रतिदिन सूरिः। ___ गम्भीरवक्षा गिरिवत्सुधीरः, ततोऽभवत्सिहगिरिः सुवीरः ॥ ८॥ वज्रस्वामी वृजिनशिखरिध्वंसवज्रोपमानः,
बाल्येऽपाठीन्मतिसुरगुरुयोऽखिलैकादशाङ्गीम् । विद्याधीशः समजनि यतो वज्रशाखा प्रभाब्या,
विश्वं पायाद्भववनदवात्सैष तत्पराजः ॥ ९ ॥ श्रीवब्रुसेनो विजिताक्षसेनः, तत्पट्टपूर्वाद्रिरविर्वभूव ।
तत्पट्टरत्नो गुरुचंद्रसूरिः, ततोऽभवञ्चान्द्रकुलस्य मूलम् ॥ १० ॥ सामन्तभद्रः कृतभव्यभद्रः, ततोऽजनि स्वागमपारदृश्वा । ..
विद्याक्रियासत्वकृपासमुद्रः, निरस्ततन्द्रो नतभूरिसूरिः ॥११॥ श्रीवृद्धदेवोऽजनि सूरिवर्यः, तत्पट्टपूर्वाचलचित्रभानुः ।
___ साधुक्रियाकर्मठताप्रतीतः, ज्ञानप्रमोदप्रतिपूर्णचेताः ॥ १२ ॥ 15 श्रीप्रद्योतनसूरिराट् समभवत् तत्पपुण्ड्रायितो.
देवीभिर्विजयादिभिश्चतसृमिः संसेव्यपादद्वयः। .. यः शान्तिस्तवगुम्फतः समहरन्मारिं दयामेदुरः,
तत्पट्टाभरणं सुखं दिशतु वः श्रीमानदेवः कृती ॥ १३ ॥ अद्वैतव्रतिमानतुङ्गविबुधः सिद्धान्तपारङ्गतः,
श्रीभक्तामरकाव्यचारुरचनाचातुर्यचञ्चुः सुचित् । तत्पट्टामलहारनायकमणि-स्तन्याद्रमां धीमतां,
विद्यावित्तमहीप्रतीतमहिमाऽर्हच्छासनामार्यमा ॥ १४ ॥ यो नागपूर्यां नमिनाथबिम्ब, प्रातिष्ठिपत्स्फारमहत्त्वपूर्णम् ।
श्रीवीररिः समभूत्ततः सः, तत्पशेषोरगवासुदेवः ॥ १५ ॥ 25 तत्पढे जयदेव रिरभव-चारित्रपावित्र्यभृद्,
देवानन्दगुरुस्ततः समजनि त्राता पतत्प्राणिनाम्।...
20

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676