Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
लोकस्वरूपम् ]
म्याकडू
:::
त्यत्राहान्त इति परितः प्रान्तभाग इत्यर्थः, मध्यतः प्रदेशहाम्या परिहीयमाणा सर्वेषु चरमान्तेषु मक्षिका पत्रतोऽप्यतितन्वी बाहल्येनाङ्गुला संख्येयभागमितेति भावः । पृथिव्या अस्या आकारमाहोत्तानातपत्राकारेति, उत्तानीकृतच्छत्रसंस्थानवत्संस्थितेत्यर्थः घृतपूर्ण तथाविधकरोटिकाकारा वा बोध्या । अस्याः स्वरूपमाह स्वच्छस्फटिकरूपेति, निर्मलस्फटिक मृणालचन्द्रकरजस्तुषारहिमगोक्षीरहारवर्णा श्वेतसुवर्णमयीति भावः । अस्या नामधेयान्तरमाह सिद्ध - 5 शिलापराभिधानेति, सिद्धिक्षेत्रस्य प्रत्यासन्नतयोपचारात्सिद्धानां शिलाssधारभूता सिद्धशिला, तथा लोकाग्रस्तूपिका सर्वेषां प्राणभूतजीवसत्त्वानामुपद्रवकारित्वाभावात्सर्वप्राणभूतजीवसवसुखावहा मुक्तानामाश्रयत्वान्मुक्तालयेत्यादिनामानि भाव्यानि ॥
ननु यदि सिद्धक्षेत्रस्य प्रत्यासन्नत्वात्सिद्धशिलेत्युच्यते तर्हि क सिद्धक्षेत्रमित्यत्राह— तत ऊर्ध्वं चतुर्थगव्यूति षष्ठभागे आलोकान्तं सिद्धानां निवामः ॥
तत ऊर्ध्वमिति । सिद्धशिलाभिख्यपृथिव्या ऊर्ध्वमित्यर्थः, तस्याश्वोपरि योजनमेकं लोकस्ततोऽलोकः, योजनस्यास्याधस्तनक्रोशत्रयं विहाय परिशिष्टस्य चतुर्थक्रोशस्योपरितनषष्ठभागे त्रयस्त्रिंशदुत्तरधनुखिती सम्मिते धनुस्तृतीयभागाधिके सिद्धानां निवास इति भावः ॥
सम्प्रति लोकस्योर्ध्वस्य देवलोकनियमतः किञ्चिदून सप्तरज्जुमानं विशेषतः प्रदर्शयति
10
तत्र रुचकात्सौधर्मेशानौ यावत्सार्धरज्जुस्तत आसनत्कुमारमाहे- 15 न्द्रमेकरज्जुस्ततस्सहस्रारं यावत्सार्धं रज्जुद्वयं तस्मादच्युतं यावदेकरज्जुस्तत आलोकान्तं किञ्चिदुनैका रज्जुः ॥
तत्रेति । उत्तानार्थं मूलम् ॥
अथ किं चतुर्दशरज्जुपरिमितेऽस्मिन् लोके सर्वत्र चातुर्गतिकानां जीवानां निवासो गमनागमनं वा भवेदथ वाऽस्ति कश्चित्प्रतिनियम इत्यत्राह -
अधोलोकान्तादूर्ध्वलोकान्तं चतुर्द्दशरज्जुपरिमाणैकरज्जुविस्तृता त्रसनिवासस्थानरूपा त्रसनाडिकाऽस्ति, अस्या बहिरेकेन्द्रिया एव निवसन्तीति ॥
अधोलोकान्तादिति । स्पष्टम्, अस्या इति नाडिकाया इत्यर्थः एवशब्देन तत्र द्वन्द्रियादीनां निवासो नास्तीति सूच्यते । इतिशब्दो लोकनिरूपणसमाप्तिद्योतकः ॥
૪
20
25

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676