Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तस्वन्यायविभाकरे.
[द्वितीयकिरणे
स्वकुटुम्बनिमित्तं सम्मील्य पाचितश्च तद्भवति । स्थापना-साधुभ्यो देयमिदमिति चुल्लीस्थाल्यादौ स्वस्थाने सुस्थितछजकादौ परस्थाने चिरकालमल्पकालश्च घृतादीनां क्षीरादीनां स्थापनम् । प्राभृतिका-कालान्तरभाविनां विवाहादीनामन्तर एव साधुसमागमे
तेषामप्युपयोगो विवाहादिसम्भवमोदकादीनां भवत्विति बुद्ध्या इदानीमेव करणं 5 सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागमं विभाव्य तदानीमेव करणं तद्यो
गात्तादृशभक्तादिकमपि । प्रादुष्करणम्-वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिकाश्य द्रव्यधारणेन वा प्रकटकरणम् । तद्विधा प्रकटकरणं प्रकाशकरणश्चेति, अन्धकारादपसार्य बहिः प्रकाशे स्थापनं प्रकटकरणं, स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटी
करणं प्रकाशकरणम् । रत्नेन पद्मरागादिना प्रदीपेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैवं 10 प्रकाशना सुविहितानां न कल्पते, प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि
तत्संयमिनां न कल्पते, ज्योतिःप्रदीपाभ्यान्तु प्रकाशितमात्मार्थे कृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शादिति । क्रीतम्-साध्वादिनिमित्तं क्रयेण निष्पादितम् तदपि आत्मद्रव्यक्रीतमात्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतश्चेति चतुर्विधम् , स्वयमेवोज
यन्तभगवत्प्रतिमाशेषादिरूपेण द्रव्येण परमावयं यत्ततो भक्तादि गृह्यते तदात्म15 द्रव्यक्रीतम , यत्पुनरात्मना भक्ताद्यर्थं धर्मकथादिना परमावर्त्य भक्तकादि ततो गृह्यते
तदात्मभावक्रीतम् , तथा यत् परेण साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतं यत्पुनः परेण साध्वर्थ निजविज्ञानप्रदानेन परमावर्ण्य ततो गृहीतं तत्परभावक्रीतम् । प्रामित्यं-साध्वर्थमन्नादि वस्त्रमुच्छिन्नमानीयते तत्प्रामित्यं, अपमित्य--भूयोऽपि तव दास्यामीत्येवमभिधाय
यत्साधुनिमित्तमुच्छिन्नं गृह्यते तत्तथा, तच्च लौकिकलोकोत्तरभेदतो द्विविधम् , साधुविषयं भगि20 न्यादिभिः क्रियमाणद्रव्यमाद्यम् , द्वितीयन्तु परस्परं साधूनामेव वस्त्रादिविषयम् । परिवर्तितम्
साधुनिमित्तं कृतपरावर्तरूपं तदपि लौकिकलोकोत्तरभेदाभ्यां द्विविधम्-कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धिघृतग्रहणं,कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनग्रहणश्चाद्यम् ,द्वितीयञ्च यत्साधुस्साधुना सह वस्त्रादिपरिवर्तनकरणरूपम् । अभ्याहृतं-साधुदानाय स्वग्रामात्परग्रा
माद्वा समानीतम्-आचीर्णमनाचीर्णमिति तद्विविधम् , निशीथाभ्याहृतनोनिशीथाभ्याहृतभे25 देनानाचीर्णं द्विविधम् , यदर्धरात्रावानीतं प्रच्छन्नं साधूनामपि यदभ्याहृतमित्यविदितं तदाद्यं,
नोनिशीथाभ्याहृतं तु तद्विपरीतं यत्साधूनामभ्याहृतमिति विदितम्, देशे देशदेशे चाचीण, हस्तशतप्रमितक्षेत्रं देशः तावन्माने आचीर्ण उपयोगपूर्वकाणि यदि त्रीणि गृहाणि भवन्ति ततः कल्पते, हस्तशतमध्ये तु देशदेशः, एतन्मध्यवर्ति मध्यमम् । यदोोपविष्टा कथमपि स्वयोगेन मुष्टिगृहीतेन मण्डकादिना यदि वा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयो.

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676