Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 3 1
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 18
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [ पा० १ सू०२] " ६ वतीत्याह-व्यन्ता डाजन्ताश्च शब्दाः इति यद्यपि अस्य व्यन्तस्य विपि 'खाट्' इति, डान्तत्वे तु - “खै खदने" *संज्ञाविधौ प्रत्ययग्रहणे न तदन्तग्रहणम् इति न्यायेनेह तदन्त- अतो बाहुलकादौणादिकेऽप्रत्यये 'खाड्' इति, "पां पाने" अतो विधिर्न भवितुमर्हति, तथापि केवलयोस्तयोर्धातुसम्बन्धासम्भवात् । बाहुलकादौणादिके डिति उत्प्रत्यये पृषोदरादित्वाद्दीर्घत्वे च सामर्थ्यात् तदन्तविधिः । 'डाच्' इति चकारानुबन्धनिर्देशात् 'पूत्' इति, क्वचित् 'पूत्' स्थाने 'फूत्' इत्यपि पाठः, स च "फक्क 5 *तदनुबन्धग्रहणे नातदनुबन्धस्य इति न्यायेन "ऋदुशनस्- नीचैर्गतौ" इत्यनेन समर्थनीयः । एतत्स्थाने शाकटायनवृत्तौ 45 : पुरु०" [.१. ८. ८४.] इति विहितडान्तस्य न ग्रहणमिति “खात्कृत्य, फट्कृत्य” इति पाठः, व्युत्पादयति च प्रभाचन्द्रः'पिता कृत्वा' इत्यादौ गतिसंज्ञाविरहेण समासाभावात् क्त्वो 'खाद्' इति “खै खदने" " पटत् खडदादयोऽनुकरणाः” यवादेशो न भवति । 'डाचथ' इति द्वितीयचकारात् पूजार्थ[ उणादि . ] इत्यत्, "फक नीचैर्गती” अतः "उणादयो बहुलम्” स्वति - गतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरनुकृष्यते स चोप10 सर्गसंज्ञार्ह इत्याह — उपसर्गाश्चेति । 'धातोः' इति 'प्राक् च' इति चाधिकारो गतिसंज्ञा यावदिति पूर्वसूत्रेऽभिहितमिति ‘धातोः प्राक् च ं इति पदत्रयमनुवर्तते, गतिरिति सूत्रस्थं विधेयपदम्, एतन्निष्पन्नमर्थमाह- धातोः सम्बन्धिनो गतिसंज्ञा भवन्ति, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते 15 इति । धातोः सम्बन्धिनः इति सर्वेषां विशेषणं, सर्वेष्वेतेषु धातुसम्बन्धित्वस्य सम्भवेन क्वचिद् व्यभिचारेण वा “सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवद्” इति लौकिकन्यायेन सर्वत्र तदन्वये बाधकाभावात् । च अयं चशब्दोऽर्थान्तरं समुचिनोति तथा च न केवलं गतिसंज्ञकी एव, अपि तु 20 तस्मात् यस्मादेते धातुसम्वन्धिनः प्राक् प्रयुकत्वेन ज्ञाताश्च तस्मात् कारणात्, यद्वा यस्य धातोः सम्बन्धिनस्ते तस्मादेव धातोः, प्रागेव प्रयुज्यन्ते च, एवकारेण च परतो व्यवहितस्य च प्रयोगस्य व्यवच्छेदः । । इति डिट् प्रत्यय इति । कथं खाडिति कृत्वा निरष्ठीवदिति - शङ्कितुरयमाशयः - अत्र कृगो योगात् 'खाड्' इत्यनुकरण- 50 स्य गतिसंज्ञया भवितव्यम्, सत्यां च गतिसंज्ञायां प्राक्त्वनियमो नित्यसमासो यबा देशश्च प्राप्नोतीति 'खाट्कृत्य' इत्येव भवितव्यमिति 'खाडिति कृत्वा निरष्ठोवत्' इति प्रयोगोऽसाधुः प्रसज्येत, अतोऽत्रानुकरणस्यानिति परस्यगतिसंज्ञार्थम् ‘अनुकरणमनितिपरं गतिसंज्ञम्' इति वक्तव्यम्, तेन प्रस्तुतप्रयोगो गतिसंज्ञाऽभावात् 55 सिध्येत् । नन्वेवमुच्यमाने 'श्रौषड् वौषडिति कृत्वा निरष्टीवत् इति प्रयोगो न सिध्यति, यतोऽत्र 'वौषड्' इति इतिपरं, न 'श्रीषद्' इति, पृथक् चेमे द्वे अनुकरणे, न संघातः, अतः 'श्रौषड्’ इत्यस्य निषेधो नेति गतिसंज्ञायां 'वौषडिति श्रौषट्कृत्येति १४ । प्राप्नोति न च सत्यव्यवहितसम्भवे व्यवहिते परशब्दो वर्तते; 60 श्रयणाद बहूनामपि प्रादीनां प्राक्त्वम्, एवं बहूनामप्यनुकरणाउच्यते - आकृत्याश्रयणात् सिद्धयति, यथा सम्पर्याहरतीत्या कृत्यानामिति परत्वमित्यनितिपरत्वमिति प्रवर्तते एवेति । समाधत्तेइतिशब्देन व्यवधानान्न भवतीति यत्राव्यवधानेनानुकरणस्य धातुयोगस्तत्रैव गतिसंज्ञा भवति, अत्र तु इतिशब्देन 65 व्यवधानमिति गतिसंज्ञा न भवति, अतस्तद्वारणार्थं न 'अनितिपरमनुकरणम्' इति वक्तव्यम् । भयमाशयः - इहोपसर्गसंज्ञकगतिसंज्ञकशब्दयोर्विषये 'प्राक् च' इत्युक्तेः किं प्रयोगनियमार्थत्वमुत संज्ञानियमार्थत्वमिति पक्षद्वयं पतञ्जलिप्रभृतिभिश्चर्चितम् तत्र पतञ्जलिना संज्ञा नियमार्थत्वमेव सिद्धान्तितम्, संज्ञानियम- 70 वेत्थम् एते धातोः प्राक् प्रयुज्यमाना एवं गतिसंज्ञा उपसर्गसंज्ञा वा भवन्तीति । सर्वमेतत् "ते प्राग् धातोः” [ पा० १. १. ८१.] इति सूत्रे भाष्यकैयटादिषु विशदीकृतम् । खमते च प्रस्तुते संज्ञानियमपक्षादरेणोक्तिः, न प्रयोगनियमपक्षेण, तथा च व्यवहितप्रयोगस्यापि क्वचित् साधुत्वं भवति परं तत्र संज्ञा न 75 स्यात्, अत एव - "वारुणीमदविशेषमथा विश्वक्षुषोऽभवदसा विद रागः । इति ( १० सर्गे १९ येके) शिशुपालवधे माघकविप्रयोगः संगच्छते । ! । निष्पन्ने सूत्रार्थे उदाहरणावसरं इत्युदाहर्तुमवतारयति - 25 ऊर्यादीति - अथोर्यादय उदाहरणीया इत्यर्थः । उदाहरतिऊरीकृत्य, उररीकृत्य, ऊरीकृतम्, उररीकृतमिति “““डुकृंगू करणे” अतः पूर्वमूरीकरणं पूर्वमुररी करणमिति "प्राकाले” [ ५. ४. ४७. ] इति त्तत्वा, अनेन 'ऊरी उररी' इत्येतयोर्गति संज्ञा “गति०” [ ३. १. ४२ ] इति समासः “अननः त्तदो 30 यप्” [३. २. १५४.] इति क्वाया 'यप्' इत्यादेशः, पकारश्चेत्, पित्त्वाच "ह्रस्वस्य तः." [ ४. ४. ११३. ] इति तागमः, `एवं सति चाद्यं रूपद्वयं भवति; ऊरीक्रियते स्म उररीक्रियते स्मेति कर्मणि केऽनेन यतिसंज्ञायां समासे चान्त्यस्पद्वयं, स्वीकृत्य स्वीकृतमिति च तयोरर्थः । 35 अनुकरण मुदाहर्तुमवतारयति - अनुकरणेति-उदाहरणप्रसङ्गादनुकरणमुदाहरणीयमित्यर्थः । उदाहरति खाट्कृत्य, पूत्कृत्य, इति- 'खाट्' इति मूर्धन्यान्तोऽनुकरणशब्दोऽव्युत्पन्नः, एवं 'धूत्' शब्दोऽप्यव्युत्पन्नः, अत्र गतिसंज्ञया समासे तवाया यवादेशे तागमः, अर्थश्व - 'खाट्' इत्यनुकरणं कृत्वा, 'पूतू' 40 इत्यनुकरणं कृत्वेति । यद्वा कथचिदित्थं व्युत्पत्तिः-- "खट काले" । केचित् तु - ' खाडिति कृत्वा निरष्ठीवत्' इत्यत्र धातुयोग एव नास्ति, भतो न गतिसंज्ञेति समादधते - ' खाडिति कृत्वा 80

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 280