________________
स्थानांगसूत्र
तेषामेव भव्यत्वादीनाह
भवसिद्ध्यनन्तरप्रथमसमयगतिसमापन्नाहारकोच्छवासेन्द्रियपर्याप्तसंक्षिप्तभवसुलभबोधिकृष्णपाक्षिकचरमाः सविपक्षा नारकादयो द्विद्विभेदाः ॥२३॥ ___ भवसिद्धिति, नारका भवसिद्धिकाभवसिद्धिकाभ्यामनन्तरोपपत्रपरम्परोपपन्नभेदाभ्यां प्रथमसमयोपपन्नाप्रथमसमयोपपन्नाभ्यां गतिसमापन्नागतिसमापन्नाभ्यामाहारकाभ्यामुच्छासकानुच्छासकाभ्यां सेन्द्रियाभ्यां पर्याप्तकापर्याप्तकाभ्यां संक्षिप्तभवानन्तसंसारित्वाभ्यां सुलभबोधिदुर्लभबोधिभ्यां कृष्णपाक्षिकशुक्लपाक्षिकाभ्यां चरमाचरमाभ्यां च द्विभेदाः एवं यावद्वैमानिका भाव्यां । चरमत्वं पुनर्नारकभावेनानुत्पदात्, शुक्लपाक्षिकत्वञ्च क्रियावादित्वात्, उक्तञ्च 'किरियावाई भव्वे णो अभव्वे सुक्कपक्खिए णो किण्हपक्खिए' इति ॥२३॥
તે નારકી આદિના ભવ્યત્વાદિ બબ્બે સ્થાનકો કહે છે. ભવસિદ્ધિક આદિ તેના વિપક્ષ સહિત નારકાદિ બે પ્રકારે છે.
(१) मवसिद्धि, समवसिद्धि (२) अनंतर पन्न, ५२५२ ७५न (3) प्रथम समय ७५न, अप्रथम समय उपन. (४) गति समापन, माति समापन (५) मा॥२४, अनाडा२४ (६) ७२७पास5, अनुपास3 (७) इन्द्रिय सहित, अनिन्द्रिय (८) ५याप्त, अपर्याप्त (८) संक्षिप्तम , अनंत मा -अनंत संसा२ि (१०) सुखमपापि, हुमणापि (११) કૃષ્ણપાક્ષિક, શુક્લપાક્ષિક (૧૨) ચરમ, અચરમ
આ રીતે નારક આદિથી લઈને વૈમાનિક સુધી વિચારવું. प्रश्न :- ना२i 'य२म' वी घटे?
ઉત્તર :- જેઓને નારકનો છેલ્લો ભવ છે. અર્થાત્ ફરીથી તે નારકાદિમાં ઉત્પન્ન નહીં થાય. કારણ કે મોક્ષે જવાથી તે ચરમ કહેવાય છે.
શુક્લપાક્ષિકત્વ ક્રિયાવાદી હોવાથી કહ્યું છે કે – ક્રિયાવાદી ભવ્ય હોય છે પણ અભવ્ય હોતા નથી. શુક્લપાક્ષિક હોય છે પણ કૃષ્ણપાક્ષિક હોતા નથી. ૨૩
आत्ममात्रमधिकृत्याहवैक्रियावेक्रियाभ्यामात्मा लोकं देशेन सर्वेण वा शब्दादीन् जानाति ॥२४॥
वैक्रियेति, आत्मा यथावधि कदाचिद्वैक्रियसमुद्धातगतोऽन्यथा वाऽधोलोकमूर्ध्वलोकं तिर्यग्लोकं लोकमानं वाऽवधिज्ञानतो जानाति, अवधिदर्शनेन च पश्यति, तथा कृतवैक्रियशरीरेणाकृतवैक्रियशरीरेण विकृविताविकुर्वितेन वा । एवं देशेन श्रृणोति, एकश्रोत्रोपघाते