Book Title: Sutrarth Muktavali Part 02
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 486
________________ ४८० सूत्रार्थमुक्तावलिः रूपायामन्येऽपि कार्पटिकादय आवसन्तीति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यम् । रात्त्रिकपरीभाषी - आचार्यादिपूज्यगुरुपरिभवकारी, अन्यो वा महान् कश्चिज्जातिश्रुतपर्यायाद्वा शिक्षयति तं परिभवत्यवमन्यते जात्यादिभेदस्थानैः, एवञ्च गुरुं परिभवन् आज्ञोपतापं वा कुर्वन् आत्मानमन्यांश्चासमाधौ योजयत्येव । स्थविरोपघातिकः-स्थविरा आचार्यादिगुरवः तानाचारदोषेण शीलदोषेणावज्ञादिभिर्वा उपहन्तीत्येवं शीलः । भूतोपघातिकः भूतान्येकेन्द्रियादीन्युपहन्तीत्येवंशीलः प्रयोजनमन्तरेण ऋद्धिरससातगौरवैर्वा विभूषानिमित्तं वा आधाकर्मादिकं वाऽपुष्टालम्बनेऽपि समाददानः, अन्यद्वा तादृशं किञ्चिद्भाषते वा करोति येन भूतोपघातो भवति । संज्वलनः प्रतिक्षणं रोषणः, स च तेन क्रोधेनात्मीयं चारित्रं सम्यक्त्वं वा हन्ति ज्वलति वा दहनवत् । क्रोधनःसकृत्क्रुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्तवैरपरिणाम इति भावः । पृष्ठिमांसाशिकःपराङ्मुखस्य परस्यावर्णवादकारी, अगुणभाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषाञ्च इह परत्र चासमाधौ योजयत्येव । अवधारयिता - अभीक्ष्णं शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव एवमेवायमित्येवं वक्ता, अथवा अवहारयिता - परगुणानामपहारकारी यथा तथा हास्यादिकमपि परं प्रति तथा भणति दासश्चौरस्त्वमित्यादि अदासादिकमपि । नवोत्पादयिता- नवानामनुत्पन्नानां प्रकरणादधिकरणानां कलहानामुत्पादयिता, तांश्चोत्पादयन्नात्मानं परञ्चासमाधौ योजयति, यद्वा नवान्यधिकरणानि यंत्रादीनि तेषामुत्पादयिता । पुरातनोदीरयिता - पुरातनानां कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति । अकालस्वाध्यायी - अकाले स्वाध्यायं यः करोति, तत्र काल::- उत्कालिकसूत्रस्य दशवैकालिकादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम् । कालिकस्य पुनराचाराङ्गादिकस्योद्घाटपौरुषीं यावद्भणनम्, दिवसस्य निशायाश्च आद्याव्वसानयामो त्यक्त्वा अपरस्त्वकाल एव । सरजस्कपाणिपादः-यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णति तथा स्थण्डिलादौ संक्रामन् पादौ न प्रमाष्टि अथवा यस्तथाविधकारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति, स चैवं कुर्वन् संयमेऽसमाधिना आत्मानं संयोजयति । कलहकर :- आक्रोशनादिना येन कलहो भवति तत्करोति, स चैवंविधो हि असमाधिस्थानं भवति । शब्दकरः - सुप्तेषु प्रहरमात्रादूर्ध्वं रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति । भेदकरः- येन कृतेन गच्छस्य भेदो भवति मनोदुःखमुत्पद्यते तथा भाष वा । सूरप्रमाणभोजी-सूर्योदयादस्तसमयं यावदशनपानाद्यभ्यवहारी, उचितकाले स्वाध्यायादि

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586