Book Title: Sutrarth Muktavali Part 02
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 492
________________ ४८६ सूत्रार्थमुक्तावलिः આકુષ્ટિ સચિત્ત પૃથ્વી ઉપયોગ - તેમજ સચિત્ત સરજસ્ક પૃથ્વી ઉપર સચિત્ત શિલા ઉપર ઢેફા ઉપર અથવા કોલ (મોટા ઉંદર) વગેરેના દર ઉપર લાકડા વગેરે ઉપર બેસવાથી પણ ચારિત્ર शप बने छ. (१६भुं स्थान) બીજાદિમતું સ્થાનાદિકૃત :- તે જ રીતે સચિત્ત બીજ લીલીઆલી વનસ્પતિ કે હિમ બરફ વગેરે યુક્ત ભૂમિ ઉપર સ્થાન વગેરે કરનારો શબલ બને છે. (૧૭મું સ્થાન) ____ भूदाहिy :- भूल-58-914-सिसय-41८31-३१-७४ सयित्त दीपोतरी वगैरे माना। शम बने . (१८भुं स्थान) દશોદકલેપકૃતુ :- વરસ દિવસમાં દશ વખત ઉદક લેપ (નાભિથી વધારે જલ ઉતરનારે) ७२नारी शबला बने छे. (१८भुं स्थान) દશમાયાસ્થાનકૃત - વરસ દિવસમાં દશવાર માયા સેવન કરનારો કપટ પ્રપંચ કરનારો शसस बने छे. (२०४ स्थान) શીતોદક વ્યાપ્ત પાણિદત્તાહાર ભોજી - કાચું પાણી વાપરેલા, ગળતા જલ બિંદુવાળા, હાથથી કે ભાજનથી અપાતા આહાર વગેરેને ગ્રહણ કરી વાપરનારો શબલ બને છે. (૨૧ મું स्थान) ॥१८॥ शबलत्वञ्च क्षुधादिपरीषहाणां सहिष्णुत्वाभावे स्यादिति परीषहस्वरूपाण्याचष्टे बुभुक्षापिपासाशीतोष्णदंशमशकाचेलारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानदर्शनविषयाः परीषहाः ॥१९॥ बुभुक्षेति, परीति समन्तात्स्वहेतुभिरुदीरिता मार्गाच्च्यवननिर्जरार्थं साध्वादिभिः सह्यन्ते ये ते परीषहाः, सुगमम्, भोक्तुमिच्छा बुभुक्षा, पातुमिच्छा पिपासा तृट् शीतोष्णे प्रतीते, दंशाश्च मशकाश्च दंशमशकाः उभयेऽप्येते चतुरिन्द्रिया: महत्त्वामहत्त्वकृतश्चैषां विशेषाः, यद्वा दंशो दंशनं तत्प्रधाना मशका दंशमशकाः एते च यूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति । चेलानां वस्त्राणां बहुधननविनावदातसुप्रमाणानां सर्वेषां वाऽभावोऽचेलत्वम्, सर्वाभावो जिनकल्पिकानाम् । अरतिर्मानसो विकारः, स्त्री प्रतीता, चर्या-ग्रामादिष्वनियतविहारित्वम् । निषद्या-सोपद्रवेतरा स्वाध्यायभूमिः, शय्या-मनोज्ञामनोज्ञवसतिः संस्तारको वा, आक्रोशो दुर्वचनम्, वधो यष्ट्यादिताडनम् याचनाभिक्षणं तथाविधे प्रयोजने मार्गणं वा, अलाभरोगौ प्रतीतौ, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य, मलः शरीरवस्त्रादेः, सत्कारः वस्त्रादिपूजनाभ्युत्थानादिसम्पादनेन सन्माननं । प्रज्ञा-स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः ज्ञानं सामान्येन मत्यादि, तदभावोऽज्ञानम्, दर्शन-सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमत

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586