________________
४८०
सूत्रार्थमुक्तावलिः
रूपायामन्येऽपि कार्पटिकादय आवसन्तीति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यम् । रात्त्रिकपरीभाषी - आचार्यादिपूज्यगुरुपरिभवकारी, अन्यो वा महान् कश्चिज्जातिश्रुतपर्यायाद्वा शिक्षयति तं परिभवत्यवमन्यते जात्यादिभेदस्थानैः, एवञ्च गुरुं परिभवन् आज्ञोपतापं वा कुर्वन् आत्मानमन्यांश्चासमाधौ योजयत्येव । स्थविरोपघातिकः-स्थविरा आचार्यादिगुरवः तानाचारदोषेण शीलदोषेणावज्ञादिभिर्वा उपहन्तीत्येवं शीलः । भूतोपघातिकः भूतान्येकेन्द्रियादीन्युपहन्तीत्येवंशीलः प्रयोजनमन्तरेण ऋद्धिरससातगौरवैर्वा विभूषानिमित्तं वा आधाकर्मादिकं वाऽपुष्टालम्बनेऽपि समाददानः, अन्यद्वा तादृशं किञ्चिद्भाषते वा करोति येन भूतोपघातो भवति । संज्वलनः प्रतिक्षणं रोषणः, स च तेन क्रोधेनात्मीयं चारित्रं सम्यक्त्वं वा हन्ति ज्वलति वा दहनवत् । क्रोधनःसकृत्क्रुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्तवैरपरिणाम इति भावः । पृष्ठिमांसाशिकःपराङ्मुखस्य परस्यावर्णवादकारी, अगुणभाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषाञ्च इह परत्र चासमाधौ योजयत्येव । अवधारयिता - अभीक्ष्णं शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव एवमेवायमित्येवं वक्ता, अथवा अवहारयिता - परगुणानामपहारकारी यथा तथा हास्यादिकमपि परं प्रति तथा भणति दासश्चौरस्त्वमित्यादि अदासादिकमपि । नवोत्पादयिता- नवानामनुत्पन्नानां प्रकरणादधिकरणानां कलहानामुत्पादयिता, तांश्चोत्पादयन्नात्मानं परञ्चासमाधौ योजयति, यद्वा नवान्यधिकरणानि यंत्रादीनि तेषामुत्पादयिता । पुरातनोदीरयिता - पुरातनानां कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति । अकालस्वाध्यायी - अकाले स्वाध्यायं यः करोति, तत्र काल::- उत्कालिकसूत्रस्य दशवैकालिकादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम् । कालिकस्य पुनराचाराङ्गादिकस्योद्घाटपौरुषीं यावद्भणनम्, दिवसस्य निशायाश्च आद्याव्वसानयामो त्यक्त्वा अपरस्त्वकाल एव । सरजस्कपाणिपादः-यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णति तथा स्थण्डिलादौ संक्रामन् पादौ न प्रमाष्टि अथवा यस्तथाविधकारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति, स चैवं कुर्वन् संयमेऽसमाधिना आत्मानं संयोजयति । कलहकर :- आक्रोशनादिना येन कलहो भवति तत्करोति, स चैवंविधो हि असमाधिस्थानं भवति । शब्दकरः - सुप्तेषु प्रहरमात्रादूर्ध्वं रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति । भेदकरः- येन कृतेन गच्छस्य भेदो भवति मनोदुःखमुत्पद्यते तथा भाष वा । सूरप्रमाणभोजी-सूर्योदयादस्तसमयं यावदशनपानाद्यभ्यवहारी, उचितकाले स्वाध्यायादि