________________
६० : श्रमण, वर्ष ५४, अंक १०-१२ / अक्टूबर-दिसम्बर २००३
वही ।
९. (i) सर्वथाप्यनादरणीयोऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः, (ii) सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्; वही, २/२/३६ ।
१०. इस आलोचना का अर्थ यह नहीं है कि शङ्कर के हृदय में बुद्ध के प्रति कोई आदर - भाव नहीं था। अन्यत्र उन्होंने बुद्ध-वन्दना के माध्यम से उनके प्रति आस्था के प्रमाण भी दिए हैं -
भाति यस्य तु जगत् दृढ़बुद्धेः सर्वमत्यनिशमात्मथैव,
सद्विजोऽसु भवतु श्वपचो वा वन्दनीय इति में दृढ़निष्ठा ।
या चित्ति; स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम्, नैव दृश्यमिति यस्य मनीम्प्रा पुल्कसो भवतु वा स गुरुर्मे ।।
११. तत्रैते त्रयो वादिनो भवन्ति केचित्सर्वास्तित्ववादिनः, केचद्विज्ञानास्ति
- त्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति । ब्रह्मसूत्र शाङ्करभाष्य, २/२/१८|
१२. स च बहुप्रकार: प्रतिपत्तिभेदाद्विनेयभेदाद्वा, वही ।
१३. अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः । वही, २ / २ / ३२|
१४. समुदाय, बाह्यार्थवाद, क्षणभङ्गवाद, विज्ञान, वासना, आलयविज्ञान इत्यादि । १५. (i) .... क्षणभङ्गवादी वैनाशिको नापत्रपेत। ब्रह्मसूत्र शाङ्करभाष्य, २/२/२५ । (ii) किं बहुना ? सर्वप्रकारेण यथा यथाऽयं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते, तथा तथा सिकताकूपवद्विदीर्यत एव। वही, २/२/३२| १६. शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । शारीरक भाष्य, २ / २ / ३१ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org