SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६० : श्रमण, वर्ष ५४, अंक १०-१२ / अक्टूबर-दिसम्बर २००३ वही । ९. (i) सर्वथाप्यनादरणीयोऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः, (ii) सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्; वही, २/२/३६ । १०. इस आलोचना का अर्थ यह नहीं है कि शङ्कर के हृदय में बुद्ध के प्रति कोई आदर - भाव नहीं था। अन्यत्र उन्होंने बुद्ध-वन्दना के माध्यम से उनके प्रति आस्था के प्रमाण भी दिए हैं - भाति यस्य तु जगत् दृढ़बुद्धेः सर्वमत्यनिशमात्मथैव, सद्विजोऽसु भवतु श्वपचो वा वन्दनीय इति में दृढ़निष्ठा । या चित्ति; स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम्, नैव दृश्यमिति यस्य मनीम्प्रा पुल्कसो भवतु वा स गुरुर्मे ।। ११. तत्रैते त्रयो वादिनो भवन्ति केचित्सर्वास्तित्ववादिनः, केचद्विज्ञानास्ति - त्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति । ब्रह्मसूत्र शाङ्करभाष्य, २/२/१८| १२. स च बहुप्रकार: प्रतिपत्तिभेदाद्विनेयभेदाद्वा, वही । १३. अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः । वही, २ / २ / ३२| १४. समुदाय, बाह्यार्थवाद, क्षणभङ्गवाद, विज्ञान, वासना, आलयविज्ञान इत्यादि । १५. (i) .... क्षणभङ्गवादी वैनाशिको नापत्रपेत। ब्रह्मसूत्र शाङ्करभाष्य, २/२/२५ । (ii) किं बहुना ? सर्वप्रकारेण यथा यथाऽयं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते, तथा तथा सिकताकूपवद्विदीर्यत एव। वही, २/२/३२| १६. शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । शारीरक भाष्य, २ / २ / ३१ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525051
Book TitleSramana 2003 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2003
Total Pages156
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy