________________
સિંદૂર પ્રકર.
४५ જનોને છેતરવામાં બળવાન અને અપરાધી એવું જે અસત્ય વચન, તેને પંડિત જનેએ તાજેલું છે. હવે સત્ય વચનને પ્રભાવ જણાવે છે.
(शार्दूलविक्रीडितवृत्तम् ) ૫ ૬ ૭ ૮ ૯ ૧૦ ૧૧ ૧૨ तस्याऽग्निर्जलमर्णवः स्थलमरिर्मित्रं सुराः किंकराः,
१४ १५ १६ १७ १८ १९ २० २१ कांतारं नगरं गिरिगंहमहिौल्यं मृगारिमंगः।
૧૩
२८
पाताले बिलमस्त्रमुत्पलदलं व्यालः शृगाली विष, पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥३२॥
मृगारिः सिड
मृगः २९५ मा पातालम् त बिलम् मीरा ने अस्त्रम् अस्त्र उत्पल दलम् उमसन पत्र
॥ श्लोक १२॥ तस्य ते सत्य यातनारने अग्निः पता जलम् पाणी न्या अर्णवः समुद्र स्थलम् भान यो अरिः शत्रु मित्रम् सामना सुराः वता किंकराः नाना कान्तारम् me नगरम् नगर गिरिः ५५त गृहम् ५२ वा.. अहिः सर्प माल्यम् माला न्यो
व्यालः दृष्ट हाथी शृगालः शिया नवा विषम् ३२ पीयूषम् मभृता विषमम्, समम् हीन स्थान
પણ સુખ કારક થાય છે सत्याश्चितम् सत्यता युत
વચનને वक्ति यःने माणसयोले छ