Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
विवृति-दीपिकालङ्कता।
१६७
जागदीशी नवच्छेदक'मित्याकारकव्याप्तिधियोऽनुमितिहेतुत्वाचत्र चर्मिवावच्छेदकविधयैव गोत्वत्वग्रहस्यापेक्षितत्वात्तदप्रहे गोविधेयकानुमितिरप्यनुपपन्नेत्यत
आह,-ॐादीतिक [शि. १६६. पृ.] ।-आदिना पक्षधर्मतापरिग्रहः, तथा च गवतरावृत्तिवरूपव्याप्तेः सास्नाव्यापकता[वच्छेदकता]प्रहे धर्मितावच्छेदकतयोपस्थितिध्रौव्येऽपि तद्विशिष्टस्य यत्र न पक्षधर्मताधी. स्तत्रैव-'अयं गौरित्यनुमितेगों विधेयकत्वमावश्यकमिति, तदनुरोधेनैव तादात्म्येन व्यापकत्वं वाच्यमित्याशयः ।
वितिः च्छेदकम्, इत्याकारकधियः = गोत्वधर्मिताकप्रतियोगिव्यधिकरणहेतुमनिष्ठाभावप्रतियोगितानवच्छेदकत्वप्रकारकज्ञानस्य, अनुमितिहेतुत्वादिति । व्यापकता. वच्छेदकत्वज्ञानस्यानुमितिहेतुत्वमतेनेदम् । अन्यथा तु 'इत्याकारकधिय' इत्यस्य तादृशप्रतियोगितानवच्छेदकगोत्वावच्छिन्नसम्बन्धिस्वरूपसामानाधिकरण्यज्ञानस्येत्येव व्याख्यानं समुचितमिति ध्येयम् । . अपेक्षितत्वादिति । तथा च तादृशगोत्वधर्मितात्मकावच्छेद्यबुद्धाववच्छेदकज्ञानस्य हेतुत्वात् ,-गोवत्वरूपधर्मितावच्छेदकज्ञानं विना तादृशगोत्वधर्मिताकज्ञानानुदयेन,-कारणाभावाद्गोत्वत्वाग्रहकाले गोसाध्यकानुमितिरपि न सम्भवतीति भावः । तदग्रहे = गोत्वत्वाग्रहे, पक्षधर्मतापरिग्रह इति । गोत्ववप्रकारकपक्षधर्मत्वाग्रहदशायामित्यर्थो वाच्य-इति भावः । गवतरावृत्तिस्वरूपव्याप्तः = गोत्वत्वात्मिकायाः । सास्त्राव्यापकतावच्छेदकत्वग्रहे = 'गोत्वं हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदक'मित्याकारकग्रहे, तद्विशिष्टस्य = गोत्वत्वविशिष्टस्य, यत्र = यस्मिन्धर्मिणि, तत्रैव = तस्मिन्धर्मिण्येव ।
गोविधेयकत्वमिति । अयं भावः-'गोत्वं सानादिमनिष्ठाभावप्रतियोगितानवच्छेदक'मित्याकारकज्ञाने गोत्वत्वस्य गवेतरावृत्तित्वरूपस्य गोत्वनिरूपित. व्याप्तिस्वरूपस्य ज्ञानस्यापेक्षितत्वेऽपि,-तादृशगोत्वत्वज्ञानं न गोत्वविधेयकानुमितौ कारणं, व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानस्यैवानुमितिहेतुत्वात्, एवञ्च यदा तादृश. गोत्वत्वरूपव्याप्तिविशिष्टस्य गोत्वस्य पक्षे ज्ञानं न भवति, तदा 'इयं गौः' इत्यनुमितिर्गोत्वसाध्यिका न भवितुमर्हति, तदनुमितिकारणस्याभावादिति तदानीमुत्पन्नाया इयङ्गौरित्यनुमितेर्गोसाध्यकत्वमेवावश्यमङ्गीकर्तव्यमिति ।
इदमत्रालोचनीयं,-'गोत्वं हेतमन्निष्ठाभावप्रतियोगितानवच्छेदक'मित्याका

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286