Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त- लक्षण - जागदोशी ।
दीधितिः
समवायेन जातेः साध्यत्वे मेयत्वादावतिव्याप्तिः, - - जातिमन्निष्ठतादृशाभावप्रतियोगिताया जातित्वेनानवच्छेदात, —जातिशून्ये च तादृशसम्बन्धेन वृत्तेरप्रसिद्धेः,
जगदीशी
१६६
ननु तादृश- सम्बन्धावच्छिन्न-यत्किश्चिद्धेत्वधिकरण-निष्ठाधिकरणतानिरूपकतानवच्छेदक [स्व] प्रतियोगितावच्छेदककत्वं 'सामान्यकान्त' पदेन विवक्षितमतो नोक्तदोष इत्यत आह- समवायेनेति ।
ननु समवायेन जातेर्व्याप्यवृत्तित्वात्तत्साध्य के प्रतियोगिवैयधिकरण्यमेव न देयं, -
— देयश्चाऽव्याप्यवृत्तिसाध्यकस्थलीयनिरुक्तौ साध्यतावच्छेदके, - विवृतिः
दोषान्तरानुसरणबीजमाह - नन्विति । तादृशेति । यत्किञ्चिद्धत्वधिकरणनिष्ठाधिकरणतानिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नवृत्तितानवच्छेदकं यदभावप्रतियोगितावच्छेदकं तदभावस्यैव प्रतियोगिवैयधिकरण्यमिति 'यत्किञ्चि' दित्यनेन विवक्षितमित्यर्थः ।
नोदोष इति । विशिष्टसत्ताभावप्रतियोगितावच्छेदकस्य विशिष्टसत्तात्वस्य त्वधिकरणगुणनिष्ठाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तितानवच्छेदकत्वाद् वि शिष्टसत्ताभावस्य लक्षणघटकत्वेन 'विशिष्टसत्तावान् जाते' रित्यत्र नातिप्रसङ्ग इत्यर्थः ।
समवायेन जातिसाध्यकमेयत्वहेतौ यत्किञ्चित्वधिकरणं यदि द्रव्यादिकं तदा,—तन्निरूपितसमवायावच्छिन्नवृत्तितावच्छेदकमेव जात्यभावप्रतियोगितावच्छेदकं जातित्वं यदि च सामान्यादिकं तादृशहेत्वधिकरणं, - तदा तन्निरूपितसमवायावच्छिन्नवृत्तित्वाप्रसिद्धिः स्यादतो, – यत्किञ्चिद्धेस्वधिकरणद्रव्यादिनिरूपितसमवायावच्छिन्नवृत्तितानवच्छेदकत्वस्य घटाभावप्रतियोगितावच्छेदके घटत्वे सत्त्वेन, - भावमादायातिव्याप्त्यापत्तिरित्याशयः ।
-घटा.
पुनः स्थलान्तरे ऽतिव्याप्तिदानप्रयोजनमाह, - नन्विति ।
ननु निरुक्तप्रतियोगिव्यधिकरण हेतु सामानाधिकरणघटाभावप्रतियोगितानवच्छेदकत्वस्य जातित्वे सत्त्वात् प्रतियोगिवैयधिकरण्यघटितलक्षणस्य 'जातिमान्मेयत्वादिनातिव्याप्तिर्दुर्वात्यत आह-देयश्च ेति । तथा च तादृशघटाद्यभावप्रतियोगितानवच्छेदकत्वस्य जातित्व रूपे साध्यतावच्छेदकत्वे सत्वेऽपि - व्याप्यवृत्तितानवच्छेदक

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286