Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
काली शङ्करी- विवेचना ।
निष्ठप्रतियोगिताकाभावीया या घंटनिष्ठप्रतियोगिता तदनवच्छेदकत्वस्य साध्यतावच्छेदके सत्वात् न तत्राव्याप्तिः ।
न च घटाभाववानात्मत्वादित्यादावव्याप्तिर्घटाभावनिष्ठप्रतियोगित्वं कालिक - सम्बन्धावच्छिन्नं
कालिकेन
प्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं तद्वृत्तिसाध्यतावच्छेदकविशेषणताविशेषसम्बन्धावच्छिन्न
यद्धेस्वधिकरणमात्मादि,
प्रतियोगिताकस्य पूर्वक्षणवृत्तित्वविशिष्टकालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावाभावाभावाभावस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावाभावतया, तदीया या घटाभावनिष्ठा प्रतियोगिता, तदवच्छेदकत्वस्य साध्यतावच्छेदके सवादिति वाच्यम्, अभावे साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वमपहाय, प्रतियोगितायां साध्यतावच्छेदकसम्बन्धातिरिक्त सम्बन्धावच्छिन्नत्व- साध्यनिष्ठत्वोभयाभावस्य विवक्षणीयत्वात् ।
तथा च 'घटाभाववानात्मत्वा' दित्यादौ ताह शहेत्वधिकरणवृत्त्यभावीयघटाभावनिष्ठप्रतियोगितायां साध्यतावच्छेदकसम्बन्धातिरिक्तकालिकसम्बन्धावच्छिन्नत्व. सा. ध्यनिष्टत्वोभयसत्त्वेन तत्प्रतियोगिताया लक्षणाघटकत्वान्नाव्याप्तिः, 'पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभाववान् पटत्वादित्यादौ घटनिष्ठप्रतियोगितायां साध्यनिष्टत्वविरहेणोभयाभावसत्त्वात् तत्तत्प्रतियोगितामादायैव लक्षणसमन्वय इत्याहुः ।
केचित्तु " हेतुसमानाधिकरणाभावीय साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितायां, स्वप्रतियोगितावच्छेदकयादृशसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं यद्धेत्वधिकरणं ताह शसम्बन्धानवच्छिन्नत्व-साध्यतावच्छेदका वच्छिन्नत्वोभयाभावस्य विशेषणताविशेषसम्बन्धावच्छिन्नत्व-साध्यतावच्छेदकावच्छिन्नत्वोभयाभावस्य विवक्षणीयत्वात्, तथा च 'पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावबानू पटत्वादित्यादौ संयोगादिसम्बन्धावच्छिन्न पटाभावीय पूर्वक्षणवृत्तित्वविशिष्टपटाभावाभावनिष्ठप्रतियोगितैव लक्षणघटिके” त्यप्याहुः ।
नव्यास्तु-साध्यतावच्छेदकसम्बन्धानवच्छिन्नत्व-साध्याभावनिरूपितत्वोभयाभाववत्प्रतियोगित्वस्य 'स्वप्रतियोगित्व' पदेन विवक्षितत्वात्, तथा च संयोगसम्ब न्धावच्छिन्नघटनिष्ठप्रतियोगितायां साध्यतावच्छेदकसम्बन्धानवच्छिन्नत्व - पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावाभावरूपसाध्याभावनिरूपितत्वोभय सत्त्वेन लक्षणाघटकपूर्वक्षणवृत्तित्वविशिष्टघटाभावात्मकस्य घटाभावानतिरिक्तत्वात् ।
त्वात्,
न च द्रव्यत्वाभावस्य विशेषणताविशेष सम्बन्धावच्छिन्नप्रतियोगिताकाभाव एव द्रव्यभिन्नानुयोगिक स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकोपि, तथा च द्रव्यत्वाभावनिष्ठं यद् द्रव्य भिन्नानुयोगिक स्वरूपसम्बन्धावच्छिन्नं प्रतियोगित्वं तत्र साध्यतावच्छेदकस्वरूपसम्बन्धानवच्छिन्नत्व - साध्याभावनिरूपितत्वो भयाभाव सत्त्वेन
१८

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286