Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
कालो-शङ्करी-विवेचना।।
अथ अभावाधिकरणकाभावस्याधिकरणस्वरूपत्वे व्याप्यत्तिसाध्यकस्थलीयलक्षणे घटत्वाभावधान् पटत्वादित्यादौ साधनसमानाधिकरणसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावात्मकसाध्यभेदीयप्रतियोगितावच्छेदकत्वस्य साध्य. तावच्छेदके सत्त्वादव्याप्तिरतस्तद्वारणाय साधनसमानाधिकरणाभावीयात्यन्ताभावत्वनिरूपकप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके वाच्यम्, तथा सति तन्मते घटत्वाभावस्य संयोगसम्बन्धावच्छिन्नप्रतियोगिताको योऽभावस्तस्यापि घटाद्यभावस्वरूपतया, साधनसमानाधिकरणघटाद्यभावस्य संयोगसम्बन्धावच्छिन्न. प्रतियोगिताकघटत्वाभावस्वरूपात्यन्ताभावत्वनिरूपकप्रतियोगितावच्छेदकत्वस्य-- साध्यतावच्छेदके सत्त्वेन, पुनः तत्रैवाव्याप्तिरतस्तद्वारणाय साधनसमानाधिकरणाभावीयात्यन्ताभावत्वनिरूपकसाध्यतावच्छेदकसम्बन्धावच्छिनप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके वाच्यम् , तथा च इयं गौः सानाया इत्यादौ साधनसमानाधिकरणाभावीयात्यन्ताभावत्वनिरूपकप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाप्रसिद्धयाऽव्याप्तिसम्भवे; "इदमप्यभाववृत्तिरभावो नाधिकरणस्वरूप" [ जा० ११० पृ० ] इत्यादिजगदीशग्रन्थासङ्गतिरिति चेत्, न । - व्याप्यत्तिसाध्यकस्थलीयलक्षणे प्रतियोगितायामत्यन्ताभावत्वनिरूपकत्वमप. हाय साधनसमानाधिकरणात्यन्ताभावीयसाध्यतावच्छेदकसम्बन्धावच्छिनप्रतियो. गितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितस्वादिति । ___ न च घटाद्यभावस्य तादात्म्येन साध्यतायां तद्वयक्तित्वादिहेतावव्याप्तिः, साधनसमानाधिकरणघटत्वाभावात्मकघटभेदस्य साध्यभेदात्मकतया तदीयसाध्य. सावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादिति वाच्यम् , हेतुसमानाधिकरणाभावीयहेत्वधिकरणवृत्तितावच्छेदकीभूतानुयोगितानिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वाददोष इति । तथा चाभावटत्त्यभावस्याधिकरणस्वरूपत्वेपि नाव्याप्ति. सम्भव इति ध्येयम् ॥ ४ ॥ . "स्वप्रतियोगित्वं याशसम्बन्धावच्छिन्नं तादृशसम्बन्धेन प्रतियोगितावच्छेद कावच्छिन्नसामान्यानधिकरणं यद्धे त्वधिकरणं तद्वत्यभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकत्वमेव साध्यतावच्छेदके विवक्षणीयम् , तथा च सद्धेतुस्थल इव 'द्रव्यत्वाभाववान् सत्त्वादित्यत्रापि घटाद्यभाव एव प्रतियोगिव्यधिकरण” इति जगदीशः ® [ जा० १३५ पृ.]। - अत्रेयमापत्तिः,-'पूर्वक्षणत्तित्वविशिष्टघटाद्यभावाभाववान् पटत्वादित्यादाव. च्यासिः, स्वीयं घटनिष्ठं यत्प्रतियोगित्वं संयोगसम्बन्धावच्छिन्नं संयोगेन प्रतियोगितावच्छेदकावच्छिसामान्यानधिकरणं यत् पटादि तत्तिघटाभावीयसाध्यतावच्छेद

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286