Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
जगदीशी सिद्धान्त-लक्षणम् ।
गिकसंयोगसम्बन्धावच्छिन्नवह्नयभावप्रतियोग्यधिकरणतायां तत्सत्त्वेऽपि तद्व्यक्तिभिन्नत्वस्य हेतुमत्यसत्त्वादितिचेत्, सत्यम् ।
साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणवृत्तिसाध्यनिरूपित त्वसाध्यतावच्छेदकसम्बन्धातिरिक्त सम्बन्धावच्छिन्नत्वैतदुभयाभावस्य विवक्षितत्वात्, घटाद्यभावप्रतियोग्यधिकरणतायामेव साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणवृत्तिसाध्यनिरूपितत्वघटितोभयाभावसत्त्वादिति ध्येयम् ॥ ४७ ॥
8 अत एव च गोत्वत्वाद्यग्रहदशायां यत्र सास्त्रादिः सा गौरिति तादात्म्येन गोर्व्यापकग्रहे सास्त्रादिना तादात्म्येन गौस्तादात्म्येन गोर्व्यतिरेकाच्च सास्त्रादिव्यतिरेकः सिद्ध्यतीति दीधितिः । [ १६५ - १७१ ]
नन्वयं गौरित्यनुमितिर्गवेतरावृत्तित्वरूपायाः शुद्धगोत्वनिरूपितव्यातेर्ज्ञानात् निरवच्छिन्नगोत्वसाध्यकैव भविष्यति, साध्यवदन्यावृत्तित्वरूपाया अपि व्याप्तेरनुमितिहेतुत्वस्याग्रे वाच्यत्वादतस्तादृशानुमित्यनुरोधाद्धर्मिणो धर्मव्यापकत्वस्वीकारोऽनुचित इत्यत उक्त गोत्वत्वेति । गोत्वत्वं = गवेतरावृत्तित्वमिहि जगदीशः |
अथात्र समवायेन गोस्व साध्यकस्थले सास्त्रादेगौरवयवत्वेन समवेतत्वसम्बन्धेनैव तस्य सद्धेतुत्वं, तथा च गवेतरनिरूपितसमवेतत्वसम्बन्धावच्छिन्न वृत्तित्वा-भावस्यैव तद्धेत्वयव्याप्तितया गोत्वत्वघटकगवेतरासमवेतत्वस्य तद्धेतौ व्याप्तित्वकथनमनुचितं जगदीशस्येति चेत्, न, गोप्रतिपाद्यष्टथिवी साध्यकसास्त्रादेः सद्धेतुतया तत्स्थलाभिप्रायैणैव तन्निवेशादिति समवायेन रूपादिहेतुकस्थलाभिप्रायेण वा तल्लिखनादिति ध्येयम् ||४८ ||
* न चैवं यद्यत्सम्बन्धेन यद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतस्तत्सम्बन्धान्यसाध्यतावच्छेदकसम्बन्धेन तद्धर्मावच्छिन्नसामानाधिकरण्यमेव लाघवाद्वाप्तिरस्तु, तथा च घटवान् महाकालत्वादित्यादौ समवायेन घटाद्यभावोऽपि प्रतियोगिव्यधिकरणः सम्भवतीति वाच्यम्, घटटत्तित्वविशिष्टद्रव्यत्ववान् घटत्वादित्यादावव्याप्तेः केनापि सम्बन्धेन हेतुमतः साध्यतावच्छेदकावच्छिन्नानधिकरणत्वादिति, — तादात्म्यसम्बन्धेन तथाविधानधिकरणत्वसम्भवेऽपि दधित्वविशिष्टप्रमेयवान् स्थूलदधित्वादित्यादावव्याप्तेरिति प्राहुरिति जगदीशः ।
"
२७८
ननु एतल्लक्षणस्य प्रतियोगिव्यधिकरणाभावाघटिततया घटाद्यभावोऽपि प्रतियोगिव्यधिकरण इति जगदीशप्रन्यासङ्गतिरिति चेत् न, एतल्लक्षणस्य प्रतियोगिव्यधिकरणाभावघटितत्वेन मूलाभिप्रेततया प्रतियोगिव्यधिकरणाभावघटितमेव लक्षणं वाच्यम्, तथा च यथा प्रतियोगिव्यधिकरण हेतु मन्निष्ठाभावप्रतियोगितावच्छेदकधर्मभिन्नत्वं साध्यतावच्छेदकधर्मे निवेश्य मूलोक्तलक्षणस्य परिष्कारो दीधितिकारेण कृतस्तथा स्वप्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरण

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286