Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
जगदीशी - सिद्धान्त-लक्षणम् ।
वच्छिन्नानधिकरणत्वं हेतुमति सम्भवति तत्प्रतियोगितायां, स्ववृत्तिपदार्थविभाजकी भूतधर्मानधिकरणप्रतियोगिताकाभावावृत्तित्वं निवेश्यम् ।
न च गुणसामान्याभावनिष्ठप्रतियोगित्वमपि न तादृशं विशिष्टस्यानतिरिक्ततया स्ववृत्तिपदार्थविभाजकीभूतधर्मानधिकरणीभूतो यः पूर्वक्षणवृत्तित्वविशिष्टगुणसामान्याभावाभावः, तत्प्रतियोगिताकाभाववृत्तित्वादिति वाच्यम्, निरुक्तप्रतियोगितायां स्ववृत्तिपदार्थविभाजकीभूतधर्मानधिकरणवृत्यनुयोगिताऽनिरूपितत्वस्य विवक्षितत्वात्, स्वपदं हेतुसमानाधिकरणाभावपरम्,
२७६
तथा च स्ववृत्तिपदार्थविभाजकीभूतं यद्गुणत्वं तदनधिकरणं यद्वक्षस्वादि तत्तद्वत्यनुयोगितानिरूपितत्वमन्यतराभावनिष्ठप्रतियोगितायामस्त्येव, तथा च वृक्षत्वादिहेतावन्यतराभावाभावमादायाव्याप्त्यभावादात्मत्वपर्यन्तानुधावनमिति, आत्मस्वादिहेतुकस्थले गुणसामान्याभावनिष्ठप्रतियोगितायां स्ववृत्तिपदार्थविभाजकी - भूतगुणत्वानधिकरणत्त्यनुयोगित्वानिरूपितत्वादित्यव्याप्तिः सुदृढैवेति ध्येयम् ॥४४॥
अथ कपिसंयोग प्रतियोगितावच्छेदकगुणसामान्याभावत्वमादाय 'कपिसंयोगा• भाववानात्मत्वा' दित्यादावव्याप्तिकथनमयुक्तमिति; गुणसामान्याभावाभावस्य घटादिवृत्तिनानागुणस्वरूपकल्पनामपेक्ष्य घटादिवृत्त्येकत्वादिस्वरूप कल्पनायाः सुवचत्वालाघवादिति ।
अथ 'जन्यज्ञानविशिष्टैकत्वाभाववानात्मत्वा' दित्यादौ जन्यज्ञानविशिष्टैकत्वस्व • रूपसाध्याभावप्रतियोगितावच्छेदक गुण सामान्याभावत्वावच्छिन्नानधिकरणत्वं हेतु. मत इत्यव्याप्तिरिति चेत् - जन्यज्ञानविशिष्टैकत्वस्वरूपकल्पनामपेक्ष्य लाघवाज्जन्यज्ञानस्वरूपत्वं कल्पनीयम् ।
अत्रेदं समाधानं, 'कपिसंयोगाभाववानात्मत्वा' दिव्यादौ तस्कपिसंयोगान्यतकपित्तगुणान्यगुणाभावत्वस्यापि कपिसंयोगरूप साध्याभावप्रतियोगितावच्छेदकतया तदवच्छिन्नानधिकरणत्वस्यात्मनि सत्त्वादव्याप्तिः सुसङ्गच्छत इति ।
न चैवं तत्साध्यकवृक्षत्वादिहेतुकस्थले तत्कपिसंयोगान्यतत्कपिवृत्तिसमवेतान्यसमवेताभावत्वस्यापि कपिसंयोगरूपसाध्याभावप्रतियोगितावच्छेदकतया वृक्षादौ तदवच्छिन्नानधिकरणत्वस्य सच्चात्तवाव्याप्तिवारण सम्भवे तदुपेक्षायां बीजाभावादिति वाच्यम्, संयोगान्यतराभावत्ववारणरीत्यैव तद्वारणादिति विभाव्यम् ॥ ४५ ॥
* अत्र च प्रतियोगितावच्छेदकधर्मेणावच्छिन्नस्वं साध्यतावच्छेदकता घटकसम्बन्धेन ग्राह्यं, तेनायःपिण्डस्यापि कालिकसम्बन्धेन यद्धूमत्वविशिष्टं तृणादि, तस्य संयोगेनाधिकरणत्वेऽपि नातिव्याप्तिरिति जगदीशी छ ।

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286