Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
जगदीशी - सिद्धान्त- लगक्षम् ।
तया 'स्वावच्छिन्नत्व' निवेशः, समवायसम्बन्धेन जातेः साध्यतावच्छेदकतायां कालिकेन वह्नित्वस्य साध्यतावच्छेदकतायां जातिमद्वह्निमान् हदत्वादित्यत्र सद्वेतौ समवायेन वाह्नित्वविशिष्टत्वे सति कालिकेन जातिविशिष्टं यत् तदभावामादायाव्याप्तिवारणार्थं सम्बन्धघटकतया 'व्यापकत्व' निवेशः, तथा च समवायसम्बन्धावच्छिन्न वह्नित्वनिष्ठनिरवच्छिन्नावच्छेदकतायास्तादृशविशिष्टान्यत्वान्निरुक्ताभावस्य लक्षणाघटकत्वमिति ।
वह्निमान् धूमादित्यादौ घटाभावस्य लक्षणघटकत्वसम्पादनाय वच्छेदकनिष्ठे" त्यवच्छेदकताविशेषणम् । समवायेन प्रमेयसाध्यतावच्छेदककस्थले प्रमेयवत्त्वान् धूमादित्यादौ घटाभावस्य लक्षणाघटकत्वेऽपि तत्तद्व्यक्त्यभावमादाय लक्षणगमनाय 'साध्यतावच्छेदकता घटकसम्बन्धावच्छिन्नत्वं' साध्यतावच्छेदकनिष्टावच्छेदकतायां विशेषणं देयमिति ।
यदि च वह्निमान् धूमादित्यादौ निरुक्तसम्बन्धविशिष्टान्य साध्यतावच्छेदकनिष्टसाध्यतावच्छेदकता घटकसम्बन्धावच्छिन्नावच्छेदकत्वाप्रसिद्ध्याऽव्याप्तिरिति विभाव्यते, - - तदा स्वावच्छिन्नत्व, स्वावच्छिन्नसाध्यतावच्छेदकता व्यापकत्वैतदुभयसम्बन्धेन साध्यतावच्छेदकता घटकसम्बन्धविशिष्टान्यावच्छेदकतानिरूपितत्व, साध्यता- • बच्छेदकताघटकसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठावच्छेदकत्वनिरूपितत्वोभयाभाववत्त्वस्य प्रतियोगितायां निवेश्यत्वान्न का चिदनुपपत्तिरिति ध्येयम् ।
अथवा निरुक्तसम्बन्धेन तादृशसम्बन्धविशिष्टान्या या साध्यतावच्छेदकताघटकसम्बन्धविशिष्टावच्छेदकता तदनिरूपकत्वं हेतुमन्निष्टाभावप्रतियोगितायां विवक्षितम् । साध्यतावच्छेदकताघटकसम्बन्धवैशिठ्यं च - स्वावच्छिन्नसाध्यतावच्छेदकताव्यापकत्वसम्बन्धेन, उभयव्यापकत्वं - स्वनिरूपक प्रतियोगितानिरूपितावच्छेदकत्व - त्वरूपेण बोध्यमिति ध्येयम् ।
कत्व,
यद्वा-स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसमानाधिकरणावच्छेदकतानिरूपस्वनिरूपितसाध्यताश्रय वन्निष्टप्रतियोगिव्यधिकरणाभावीयत्वैतत्रितय सम्ब-न्धेन साध्यतावच्छेदकताविशिष्टान्यत्वं हेतुमन्निष्टाभावीय प्रतियोगितायां निवेश्य मतो न कोऽपि दोषः ।
न च विषयितया ज्ञानस्वत्वेन ज्ञानत्वविशिष्टस्य साध्यत्वे तज्ज्ञानत्वादिहेतौ विषयितया स्वरूपतो ज्ञानत्वविशिष्टभेदमादायाव्याप्तिरिति वाच्यम् । विशिष्टसाध्यतावच्छेदकस्थले स्वावच्छिन्नावच्छेदकत्वीय स्वरूपसम्बन्धेन यद्रूपेण साध्यतावच्छेदकत्वं तदितरानवच्छिन्नावच्छेदकता कहेतुमन्निष्ठाभावीयनिरुक्तसम्बन्धेन
साध्यतावच्छेदकेः
साध्यतावच्छेदकताविशिष्टशन्यप्रतियोगितावच्छेदकत्वाभावस्य विवक्षितत्वादिति ध्येयम् ॥ १० ॥
२५०
66
'साध्यता

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286