Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
काली- शङ्करी- विवेचना ।
वह्नयादिहेतावतिव्याप्तिः । धूमत्वनिष्ठकालिकसम्बन्धावच्छिन्ना या साध्यतावच्छेदकता तदनवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्यैतदुभयसम्बन्धेन तद्विशिष्टप्रतियोगितावच्छेदकतानिरूपितत्वेन साध्याभावस्य लक्षणाघटकत्वात् ।
स्वनिष्ठसाध्यतावच्छेदकतानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वनिष्ठत्वैतदुभयसम्बन्धेन साध्यतावच्छेदकविशिष्टावच्छेदकत्वानिरूपकत्वस्य निवेशेऽपि समवायेन 'ज्ञानत्वत्वावच्छिन्नस्य विषयितया स्वरूपतो ज्ञानत्वस्य यत्र साध्यतावच्छेदकत्वं, ज्ञानमित्य [कारक ज्ञानत्वं च हेतुस्तत्र साधनसमानाधिकरणस्य साध्यतावच्छेदकी. भूततादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकस्य विषयितया ज्ञानत्वत्वविशिष्टवज्ञानभेदस्य निरुक्तोभयसम्बन्धेन साध्यतावच्छेदकविशिष्टावच्छेदकत्वानिरूपकत्वस्य प्रतियोगितायां सत्त्वात् तत्र हेतावव्याप्तिः ।
न च स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसमनियतत्वोभयसम्बन्धेन साध्यतावच्छेदकतावैशिष्ठ्यं निवेश्यमतो न कोऽपि दोष इति वाच्यम् । कालिकेन धूमत्वविशिष्टस्य, समवायेन धूमध्वविशिष्टस्य, कालिकेन रूपत्वविशिष्टस्य, समवायेन रूपत्वविशिष्टस्य वा यत्र साध्यता, तत्र धूमत्वविशिष्टधूमवान् वह्नेः, रूपत्वव द्वपवान् ज्ञानत्वादित्यत्रातिव्याप्तिरिति ।
२४६
अत्र केचित् - स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्य, स्वसाजात्यैतत्रितयसम्बन्धेन साध्यतावच्छेदकताविशिष्टप्रतियोगिता बच्छेदकस्वानिरूपकत्वविशेषणेन न दोषः । स्वसाजात्यञ्च निरवच्छिन्नत्व, किञ्चिद्धर्मावच्छिन्नत्वान्यतररूपेण अविलक्षणतया भासमानस्य धूमत्वादेश्व न द्विधा साध्यतावच्छेदकत्वं, - मानाभावादतः कालिकेन स्वरूपत एव यत्र धूमत्वस्य साध्यतावच्छेदकस्वं, समवायेन तथात्वं तत्र नातिव्याप्तिः, यत्र कालिक - समवायोभयसम्बन्धेन धूमत्वस्य सभ्यतावच्छेदकत्वं तत्र दोषप्रसक्तिरेव नास्तीति ध्येयम् । सम्बन्धभेदेऽपि निर. -वच्छिन्नावच्छेदकता एकैवेति हृदयम् ।
न च तथापि 'रूपत्ववत्वान् पृथिवीत्वा' दित्यत्र विषयितया स्वरूपतो रूपत्वविशिष्टाभावमादायाव्याप्तिरिति वाच्यम् । एतत्रितयसम्बन्धेन साध्यतावच्छेदकताविशिष्टावच्छेदकत्वानिरूपक प्रतियोगिताकहेतु समानाधिकरणाभावीय प्रतियोगितानि - रूपितसाध्यतावच्छेदकता घटकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्व, साध्यतावच्छेदक निष्ठत्वोभयाभाववदच्छेदकत्वाभावस्य साध्यतावच्छेदके विवक्षितत्वात् ।
परे तु स्वावच्छिन्नत्व, स्वावच्छिन्न साध्यतावच्छेदकता व्यापकत्वैतदुभयसम्बन्धेन साध्यतावच्छेदकताघटकसम्बन्धविशिष्टान्य साध्यतावच्छेदकनिष्ठसाध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वनिरूपकत्वं प्रतियोगितायां निवेशनीयम् ।
उक्ताभावप्रतियोगितावच्छेदकतायां स्वविशिष्टान्यत्वसम्पादनाय सम्बन्धघटक

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286