Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
काली-शङ्करी-विवेचना ।
૨૫૨
अथ साध्यवद्वत्त्यभावीयत्व,साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वोभया. भावविशिष्टहेतुमन्निष्ठाभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वात् साध्यतावच्छेदकतदितरेत्याद्यवच्छेदकतायां निरवच्छिन्नत्वं, यद्रूपेण साध्यता. वच्छेदकत्वं, तत्तदितरोभयानवच्छिन्नत्वं, साध्यतावच्छेदताघटकसम्बन्धावच्छिन्नत्व. मित्यादिविशेषणं व्यर्थमिति [ जा. २४. पृ० ] । ____ न च कपिसंयोग्येतत्वादित्यादावव्याप्तिवारणार्थ प्रतियोगिवैयधिकरण्यनिवेशवैयर्थ्यमिति वाच्यम् । कपिसंयोगी सत्त्वादित्यादौ कपिसंयोगाभावस्य तादृशो. भयाभावविशिष्टप्रतियोगिताकत्वविरहालक्षणाघटकतयाऽतिव्याप्तिवारणाय निरव. च्छिन्नवृत्तिकाभावीयत्व, साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वोभयाभावस्य वक्तव्यतया साध्याभावमादायोक्तस्थलेऽव्याप्तिवारणाय तहलसार्थक्यात् । ___ न च विशिष्टसत्ताभाववान् जातेरित्यादावतिव्याप्तिः,-विशिष्टसत्ताभावाभावस्य विशिष्टसत्तानतिरेकितया तदीयप्रतियोगितायां तादृशोभयाभावसत्त्वेन लक्षणाघटकत्वादिति वाच्यम् । साध्यववृत्तितावच्छेदकीभूतानुयोगितानिरूपितत्वघटितोभया. भावस्य प्रतियोगितायां निवेशनीयत्वात् ।
न च प्रमेयवत्त्वान् धूमादित्यत्र प्रमेयसाध्यतावच्छेदककस्थले तादृशोभयाभाववत्प्रतियोगिताकाभावाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । तत्र परम्परासम्बन्धेन प्रमेयत्वस्यैव साध्यतावच्छेदकत्वात् , तथा च घटाभावमादाय तत्र लक्षणसङ्गतिः।
न च तत्राव्याप्तिवारणाय स्वावच्छिन्नवृत्तिकान्यसाध्यवद्वत्त्यभावीयत्वघटितोभयाभाववत्त्वं तादृशप्रतियोगितायां विवक्षणीयम् । घटाद्यभावस्य स्वावच्छिनटत्तिकान्यत्वाभावेन तदीयप्रतियोगितायां तादृशोभयाभाववत्वेन तमादाय लक्षणसम. न्वयसम्भवे एतावान् प्रयासोऽनुचित इति वाच्यम् । तथा सति संयोगी द्रव्यत्वादित्यादौ कपिसंयोगाभावस्यापि तथात्वेन तमादायाव्याप्तिरिति ।
मैवम् । समवायसम्बन्धावच्छिन्नवह्वयभावमादाय वह्निमान् धूमादिस्यादावव्याप्तिमाशङ्कय ग्राह्यसामानाधिकरण्ये हेतोर्यादृशः सम्बन्धः प्रविष्ट इति प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणस्य वैयर्थ्यप्रसङ्गात् ।
न च भवतु वैयर्थ्यमिति वाच्यं, सत्यनियामकसम्बन्धावच्छिन्नप्रतियोगित्वानङ्गीकारे सम्बन्धान्तरावच्छिन्नप्रतियोगिताकसाध्याभावस्य तादृशोभयाभाववत्प्रतियोगिताकत्वविरहेण लक्षणाबटकतया स्वामित्वादिसम्बन्धेन धनादिसाध्यकद्रव्य. त्वादिहेतावतिव्याप्तेः, अस्मन्मते तु साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तिसम्बन्धान्तरावच्छिन्न प्रतियोगिताकसाध्याभावमादाय नातिव्याप्तिः। अत्र च साध्यतावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरणसाध्यवद्वत्त्यभावीयत्वघटितोभयाभाववत्त्वविवक्षणे न कोऽपि दोष इति ध्येयम् ॥ ११ ॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286