Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
२५६
जागदीशी-सिद्धान्त-लक्षणम् । विवक्षितमिति,-एको न द्वाविति प्रतीतिवत् वह्नित्वं धूमसमानाधिकरणाभावप्रति. योगितानवच्छेदकमिति प्रतीतिबलात् प्रतियोगिन्यपि व्यासज्यत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्वीकारादिति प्राञ्चः । तच्च पर्यााप्यवृत्तित्वमते न सम्भवतीत्यतः साध्यतावच्छेदकेत्यादि निवेशितं जगदीशेन ® [जा० ६ पृ०] ।
अत्रेदं चिन्त्यते-पर्याप्तेाप्यवृत्तित्वनयेऽपि प्रकृतानुमितिविधेयतावच्छेदकता. त्वावच्छिन्न प्रतियोगिताकपर्याप्त्यवच्छेदको, हेतुसमानाधिकरणाभावप्रतियोगितावच्छे. दकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनवच्छेदको यो धर्मस्तद्विशिष्टावच्छिन्नसामाधिकरण्यं व्याप्तिरिति कुतो न कृतम् ? ___ यदि च प्रतियोगितानवच्छेदकत्वगर्भलक्षणमादृत्य प्रयास इति विभाव्यते, तदापि प्रकृतानुमितिविधेयतावच्छेदकतापर्याप्त्यवच्छेदकधर्मावच्छिन्नत्वसम्बन्धेन हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभावविवक्षणादेव सामञ्जस्ये कृतं 'साध्यतावच्छेदकतदितरे'त्यादिनिवेशेनेति ।।
यदि चाव्यासज्यवृत्तिसाध्यतावच्छेदकत्वादेः पर्याप्तिसम्बन्धो न प्रामाणिकः, अत एवावच्छेदकत्वनिरुक्तौ-एकत्ववह्नित्वादेः पर्याप्तिसम्बन्धे मानाभाव इत्युक्तं जगदीशेन, तदा नैतादृशी रीतिः सम्भवतीति,-साध्यतावच्छेदकेत्यादिविशेषण. मावश्यकम् ।
अर्थतत्कल्पे सामान्याभावानुत्थितिप्रसङ्ग इति चेन्न ।
अतिरिक्तसामान्यभावाभ्युपगमेऽपि वहिर्नास्तीतिप्रतीतिसिद्धविलक्षणावच्छेदकत्ववत् प्रतियोगितापि न स्वीकरणीया ।
मैवम् । तादृशोभयानवच्छिन्नाभावमादायैव तत्सङ्गतिरिति ध्येयम् ॥ १७ ॥
ॐ अथैवमपि “धूमत्वादौ धूमत्वविशिष्टाभावप्रतियोगितावच्छेदकत्वाभावो वह्नित्वादावुपनयमर्यादया भासत" इति दीधितिग्रन्थविरोधः, वह्नित्वतदितरोभया. नवच्छिमधूमवन्निष्ठमहानसीयधूमाभावीयप्रतियोगितावच्छेदकत्वस्य धूमत्वे सत्त्वात् , भ्रमानुसरणे च घटादौ इत्युपेक्षणे बीजाभावादिति चेन्न । ___ साध्यतावच्छेदकेत्तरनिष्ठा सती उभयनिष्ठा या अवच्छेदकता, तद्भिन्नत्वं निवे. श्यमिति महानसीयवह्यभावमहानसीयधूमाभावयोलक्षणाघटकतेति तादृशसङ्गतिः ।
वस्तुतस्तु 'साध्यतावच्छेदक-तदितरे'त्यनेन साध्यतावच्छेदकेतरघटितोभयानव. च्छिन्नत्वस्य विवक्षितत्वात् धूमात्वादावपि वह्नित्वेतरघटितोभयानवच्छिन्नधूमवन्निष्ठघटाद्यभावीयप्रतियोगितावच्छेदकत्वाभावसत्त्वेनाविशेषितत्वात् ॥१८॥
प्रमेयसाध्यतावच्छेदककस्थले साध्यतावच्छेदकेतराप्रसिद्ध्याऽव्याप्तिवारणमाशङ्कय व पारिभाषिकावच्छेदकत्वानुसरणं कृतं जगदीशेन « [जा० ६ पृ०] ।
अत्र घटत्वादेः साध्यतावच्छेदकत्वात् यथोक्ततदितरत्वाच घटनिष्ठप्रतियोगित्वं

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286