Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
काली-शङ्करी-विवेचना।
कथमुभयानवच्छिन्नमिति केचिदत्र वदन्ति-साध्यतावच्छेदकनिष्ठावच्छेदकता, तदि. तरनिष्टावच्छेदकता-एतदुभयानिरूपकत्वस्य प्रतियोगितायां निविष्टत्वात् । तदुभया. निरूपकत्वस्योभयत्वपर्याप्त्यधिकरणानिरूपकत्वमर्थः । न च पर्याप्तः प्रत्येकमपि स्वीकारेण एकस्या अप्यवच्छेदकताया उभयत्वपर्याप्त्यधिकरणत्वात् यथोक्तोऽर्थोकिञ्चित्कर इति वाच्यम् । साध्यतावच्छेदकनिष्ठावच्छेदकत्वनिरूपकत्वं, यच्च तदि. तरनिष्ठावच्छेदकतानिरूपकत्वमेतदुभयत्वपर्याप्तावच्छेदकताकाभावस्य तदर्थत्वात् । ___ न च तथापि महानसीयवह्निमान् धूमादित्यादावतिव्याप्तिः । तत्र वह्नित्वस्य पारिभाषिकावच्छेदकेतरत्वसम्भवेन महानसीयवह्विनिष्ठप्रतियोगितायां तमिरूपक. त्वद्वयाभावासत्त्वादिति वाच्यम् । साध्यसाधनभेदेन व्याप्तेर्भेदात् । प्रमेयसाध्यता. वच्छेदककस्थल एव पारिभाषिकस्य कर्तव्यत्वादन्यत्र यथोक्तस्यैव निविष्टत्वात् ।
न चैवं रीत्या लाघवानुसन्धाने वह्निमान् धूमादित्यादौ उभयानवच्छिन्नत्वविशेषणमेव दीया, किं साध्यतावच्छेदकेत्यादिगुरुतरविशेषणेनेति वाच्यम् । इष्टत्वात् ।
केचित्त प्रमेयसाध्यतावच्छेदककस्थलेऽप्रसिद्ध्याशङ्कनं तद्वारणप्रयासश्च द्वयमेव ग्रन्थकृतो मनस्यभिप्रेतम् , न चेत्यादिपाठस्तु काल्पनिकः ।
न च तदनुपपत्तेः का गतिरिति वाच्यम् । दीधितिकृन्मते सखण्डस्य साध्यतावच्छेदकत्वमेव नास्ति, दण्ड्यादौ साध्ये इत्यादिग्रन्थेन तथोक्तत्वात् । इत्थं च यथोक्तस्थले परम्परासम्बन्धेन प्रमेयत्वस्य साध्यतावच्छेदकरवेनानुपपत्तेरभावादि. त्याहुः ॥ १९ ॥
साध्यतावच्छेदकातिरिक्तसाध्यवृत्तिधर्मानवच्छिन्नत्वनिवेशकल्पे अनवच्छेद. कत्वपर्यन्तानुधावनस्य वैयर्थ्यापत्त्या प्रमेयसाध्यकस्थलेऽव्याप्तेश्चेति दूषितमिति छ ।
अत्र केचित्-पूर्वदोष इष्टापत्तेरपरो दोषो वक्तव्यस्तथा च विषयितासम्बन्धेन प्रमेयत्वविशिष्टाभावमादाय गगनाभावादिप्रमेय एवाप्रतियोगित्वसम्भवेन लक्षणः समन्वयसम्भवः । एतत्कल्पे साध्यतावच्छेदकताघटकसम्बन्धेनावच्छेदकताया निष्प्रयोजकत्वेनाप्रवेशादिति पूर्वपक्षयन्ति ।
तन्न । प्रमेयसाध्यकस्थले तत्प्रमेयानुयोगिकस्वरूपसम्बन्धन प्रमेयत्वविशिष्टस्य चालनीन्यायेनाभावमादायैतदनुयोरिकेन कालिकादिना, समवायेन वा वह्विस्ववि. शिष्टाभावमादाय वह्निमान् धूमादित्यादौः चाव्याप्तिवारणाय एतत्कल्पे साध्यताव. च्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकताया निविष्टत्वात् ।
विशेषरूपेण संसर्गतानभ्युपगमे तादात्म्येन कालिकविषयितान्यतरसम्बन्धेन गुणत्वविशिष्टस्य गुणस्य साध्यतायां संयोगनित्यज्ञानान्यतरत्वादावव्याप्तिस्तत्र नित्यज्ञानरूपहेत्वधिकरणे कालिकेन गुणत्ववतोऽभावस्य, संयोगरूपहेत्वधिकरणे च विषयितया गुणत्ववतोऽभावस्य धर्तव्यत्वेनाव्याप्त्यापत्तः। . . .
१७

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286