Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी व्यभिचारिणि तु,-साध्यवसामान्याभावप्रतियोगितायामेव तादृशोभयाभावविरहान्नातिव्याप्तिरिति तु"-नव्याः ।
ननु व्याप्यवृत्तिसाध्यकस्थलेऽप्युक्तक्रमेणैव व्यापकत्वं निर्वाच्यम्,-अन्यथा 'दण्डिमा'नित्यादौ दण्डित्वादिप्रकारेण व्यापकत्वानुपपत्तेः,
तथा च 'प्रमेयवान् घटत्वा'दित्यादावव्याप्तिः, प्रमेयत्वावच्छिन्नत्वस्याप्रसिद्धेः ।
न च प्रकारित्वादौ तत्प्रसिद्धिः-, -प्रतियोगितानिष्ठाया एवावच्छेद्यतायाः प्रकृते निवेशनीयत्वात् ,
वितिः 'सामान्य'पदव्यावृत्तिमाह-व्यभिचारिणीति । साध्यवसामान्याभावप्रतियोगितायां = साध्यतावच्छेदकसम्बन्धेन साध्यवसामान्याभावप्रतियोगितायां, तादृशोभयाभावविरहात् = यद्धर्मावच्छिन्नावच्छेदकताकत्व - यत्सम्बन्धावच्छिन्ना. वच्छेदकताकत्वोभयाभावविरहात्, नातिव्याप्तिरिति । अन्यथा 'सामान्य पदानुपादाने 'धूमवान्वह्वे रित्यत्र घटवत्सामान्याभावीयप्रतियोगितायां तादृशोभयाभाव. सत्त्वादतिव्याप्तिः स्यादिति भावः।। __ 'समवायेने त्यादिग्रन्थोत्थितौ हेतुमाह-नन्विति । अन्यथेति। व्याप्यत्ति साध्यकस्थले निरुक्तक्रमेण व्यापकत्वाविवक्षण इत्यर्थः । यद्यपि संयोगेन वस्तुमात्र. स्याव्याप्यवृत्तितया दण्डिसाध्यकस्थले प्रतियोगिवैयधिकरण्यघटितस्यैव निरुक्तव्यापकत्वस्य निर्वाच्यत्वमावश्यक, तथापि रूपत्वन्यूनवृत्तिजातिमतः साध्यतास्थले तादृशजातिमत्त्वेन व्यापकत्वानुपपत्तेरेवान्यथेत्यादिग्रन्थाभिप्रेततया नानुपपत्ति. रित्यवधेयम् । __ व्यापकत्वानुपपत्तेरिति। तथा च व्याप्यवृत्तिसाध्यकस्थले हेतुमन्निष्ठाभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्यतावच्छेदकवत्त्वस्यैव व्यापकत्वस्वरूपतया,-साध्यतावच्छेदकीभूतानां दण्डादीनां तादृशतत्तहण्ड्यभावप्रतियोगितावच्छेदकत्वेन दण्डादिप्रकारेण दण्ड्यादेापकत्वं न सम्भवति, अपि तु परम्परया दण्डत्वादिप्रकारेणैवेति तत्रापि निरुक्तक्रमेण व्यापकत्वाऽभिधाने तादृशतत्तद्दण्ड्यादेरभावप्रतियोगितायां,- दण्डत्वादिमानविशिष्टदण्डाद्यवच्छिन्नत्वविरहेणोभयाभावसत्वाद्दण्डादिप्रकारेण दण्ड्यादेर्व्यापकत्वमव्याहतमेवेति भावः ।
तथा चेति । व्याप्यवृत्तिसाध्यकस्थलेऽपि निरुक्तक्रमेण व्यापकत्वा. भिधाने चेत्यर्थः। अवच्छेद्यतायाः = अवच्छिन्नत्वस्य, प्रकृते = निरुक्तलक्षणे,

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286