Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 235
________________ २४० सिद्धान्त लक्षण-जागदोशी । ___ दीपिका एवं प्रतियोगित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकतानिष्ठाऽवच्छे. दकताभिन्नत्वम्, एवं - वृत्तित्वनिष्ठाऽवच्छेदकतायामवच्छेदकतानिष्ठाऽवच्छेदकताभिन्नावच्छेदकत्वानिरूपितत्वं देयम् , एवं रीत्या लाघवानवकाशात् । न च साक्षात्परम्परासाधारणनिरूपितत्वाऽस्वीकारे-ताशप्रतियोगिताऽवच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकत्ववद्विलक्षणसमुदायत्वप्रतियोगिताकभेद एव निवेश्यो न तु तत्तदवच्छेदकताभेदकूट इति वाच्यम् । धीविशेषविषयत्वरूपसमुदायत्वस्य प्रवेशे तादृशसमुदायत्वाविषयकत्वं बुद्धौ निवेश्य, एवमपि तादृशप्रतियोगिताऽवच्छेदकत्वं, वृत्तित्वं, भेदप्रतियोगित्वमवच्छेदकत्वमिति धीव्यावर्त्तनाय,-निरूप्य-निरूपकभावाऽऽपन्न. तत्तत्प्रकारताशालिबुद्धिःप्रवेश्या, तत्रापि-इतरवारकपर्याप्तिनिवेश आवश्यकः, तत्रापि साक्षात्परम्परासाधारणनिरूपितत्वस्वीकारे तत्तद्भदकूटवत्त्वं निवेश्यमिति रीत्या लाघवाऽनवकाशादित्यस्मद्गुरुचरणाः । प्रत्यग्र-शङ्कराचार्या मरु मण्डल-भास्कराः । 'स्नेहिरामजितो' यस्य पितामहतया मताः ॥१॥ 'लक्ष्मी'रम्बा, पिता साक्षाच शिवनारायणः सुधीः । षट शास्त्र-कुशलो, यस्य पितृव्यः 'परमेश्वर' ॥२॥ गुरुप्रसादसुधिया 'वामा-चरण'संश्रयात् । दीपिकोलासिता तर्के तेन, तुष्यतु शङ्करः ॥३॥ ॐ इति शुभम् छ इति व्याकरणाचार्य-दर्शनाचार्य न्यायशास्त्रि-'तर्क-भूषण'श्रीगुरुप्रसादशास्त्रिसङ्कलिता 'राज-लक्ष्मी'रिति प्रसिद्धा दीपिकाऽऽख्या परीक्षोपयोगि-विवेचना।

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286