Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
काली-शङ्करी-विवेचना। ..
२४५
-
न च तथापि यद्रूपावच्छिनाधिकरणत्वं हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वं न भवति तत्तद्रूपावच्छिन्नसामानाधिकरण्यस्य विवक्षणेनैव सामञ्जस्ये कृतं साध्यतावच्छेदक-तदितरेत्यादिविशेषणेनेति वाच्यम् । सामान्यधर्मावच्छिन्नाधिकरणत्वानभ्युपगन्तृमते 'वह्निमान् धूमादित्यादावष्यातेरिति दिक् ।
अथ 'यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणं हेत्वधिकरणं तादृशप्रतियोगिताभिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताश्रयसामानाधिकरण्यं व्याप्ति'रित्यस्यैव सम्यक्त्वे 'साध्यतावच्छेदके'त्यादि विफलमिति चेन्न । - धूमवदनुयोगिकसंयोगेन वह्वः साध्यत्वे वन्ह्यधिकरणत्वादिहेतावतिव्याप्तिः, तादृशप्रतियोगिताभिन्ना या संयोगसम्बन्धावच्छिन्नवतित्वावच्छिन्नप्रतियोगिता तदाश्रयसामानाधिकरण्यसत्त्वादिति ध्येयम् ।
अथ साध्यतावच्छेदके प्रतियोगिव्यधिकरणहेतुमनिष्ठाभावप्रतियोगितावच्छेदकं यद्यत् , तदवच्छिन्नभेदकूटसामानाधिकरण्यविवक्षणेनैव सामञ्जस्ये; कृतं 'साध्यतावच्छेदके'त्यादिविवक्षणेनेति ।
न च गगनवृत्तित्वविशिष्टवयभावमादाय 'वह्निमान धूमादित्यादावव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिनाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगिनिरूपिताधिकरणत्वाभावस्य प्रतियोगिष्यधिकरण. पदेन विवक्षितत्वात् ।
न च विषयितासम्बन्धेन प्रमेयस्य साध्यतायां तज्ज्ञानत्वादिहेतावव्याप्तिस्ता. दृशाभावाप्रसिद्धरिति वाच्यम् । प्रतियोगिताव्याप्यनिरूपकत्वस्य विवक्षित्वादितिचेन्न । तस्य लक्षणान्तरत्वादिति ।
एतेन-प्रतियोगित्वसम्बन्धेन महानसीयवह्विसाध्यकस्थले प्रत्येकेन महानसी. याद्यभावमादायाव्याप्तिरित्यपि-प्रत्युक्तम्, एतादृशप्रतियोगिव्यधिकरणत्वस्य लक्षणघटकत्वात, प्रत्येकाभावे प्रतियोगिवैयधिकरण्याभावादिति ध्येयम् ॥५॥
* अथ विशिष्टाभावोभयाभावमादायासम्भवसम्भवे तत्तद्वयक्तित्वावच्छिन्नाभावमादायाव्याप्तिदानं सन्दर्भविरुद्धं कृतं [पृ० ६ जा० ] जगदीशेनेति चेन ।
तादाम्येन गगनस्य साध्यतायां तद्वयक्तिस्वादिहेतौ साध्यघटितविशिष्टा. भावोभयाभावस्य प्रतियोगिवैयधिकरण्यविरहेण तत्र लक्षणगमनानासम्भव इति ध्येयम् ॥ ६ ॥
"न च महानसीयवह्निर्नास्तीति प्रतीतिसिद्धस्य हेतुमनिष्ठाभावस्य प्रतियोगितावच्छेदकमेव वह्नित्वमित्यव्याप्तितादवस्थ्यमिति वाच्यम् , साध्यतावच्छेदक. तदितरोभयावच्छेद्यभिन्नाया एवं प्रतियोगिताया अनवच्छेदकत्वस्य विवक्षितत्वादिति जगदीशः" * [ पृ० ६ जा०] ।

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286