Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
'२३८
सिद्धान्त-लक्षण-जागदोशी।
दीधितिः अतो नाभावसाध्यक-व्यभिचारिण्यतिप्रसङ्गः, तदपि वा नोपादेयं, प्रयोजनविरहात् ,
जागदीशी आह,- तदपि वेति ।-अभावत्वमपि वेत्यर्थः, अपिरवधारणार्थः । ननु घटाभावप्रतियोगित्वमभावस्वरूपं, ?घटस्वरूपं वा, ?
आये,-'घटोऽभावप्रतियोगी'त्यस्य 'घटोऽभाववा'नित्यर्थः स्यात् , द्वितीये,-'घटवान्' इत्याकारः स्यात् । एवमधिकरणत्वमपि न संयोगरूपं, बदरस्यापि कुण्डाधारत्वप्रसङ्गादत आह,-विषयेति ।
वितिः घटसाध्यकस्थले तादात्म्येन घटासम्बन्धित्वमादायैवातिव्याप्तिवारणादिति भावः । तदुपादानमपि = अभावत्वोपादानमपि,आये = प्रतियोगिताया अभावस्वरूपत्वपक्षे, द्वितीये = प्रतियोगितायाः प्रतियोगिस्वरूपत्वपक्षे, कुण्डाधारत्वप्रसङ्गादिति । कुण्डसंयोगस्य कुण्डाधिकरणस्वस्वरूपत्वादित्याशयः, विषयित्वादेरतिरिक्तपदार्थताया
दीपिका एवमितरवारकपर्याप्त्यनिवेशे,-प्रतियोगितासम्बन्धेन वढ़ेः साध्यतायां वहयभावमहानसीयवह्नयभावाऽन्यतरत्वहेतावतिव्याप्तिः, साध्यवदभावस्य लक्षणाघटकत्वात् , 'ताशयत्किञ्चिद्धर्मावच्छिन्नानधिकरणत्व'प्रवेशे तु,-प्रतियोगितासम्बन्धेन वहिसाध्यक-तदभावत्वहेतावव्याप्तिरिति चेदत्र वदन्ति-स्वावच्छेदकाऽवच्छिन्नानधिकरण. हेत्वधिकरणवृत्त्यभावप्रतियोगितावच्छेदकतावृत्तिभेदप्रतियोगिताऽवच्छेदकत्वाऽभावरूप. व्यापकत्वस्य प्रवेश्यतया, प्रतियोगित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपिताऽवच्छेदकत्वनिष्ठाऽवच्छेदकत्वभिन्नाऽवच्छेदकत्वनिरूपितवृत्तित्वनिष्ठाऽवच्छेदकताभिन्नावच्छेदकत्वाऽनिरूपित भेदत्वावच्छिन्नाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपितप्रतियो. गित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपिताऽवच्छेदकत्वाऽभावो निवेश्यः । । अन्यथा तत्प्रतियोगितावच्छेदकतावृत्तिभेदप्रतियोगिताऽनवच्छेदकत्वादिकमादाय व्यभिचारिण्यतिव्याप्तेः।
एवञ्च साक्षात्परम्परासाधारणनिरूपितत्वाभ्युपगमे प्रत्येकाऽवच्छेदकतायां तत्तद. वच्छेदकताभेदकूटवत्त्वं प्रवेश्य, तथा च प्रतियोगितासामान्ये'-उभयाऽभावनिवेशमपेक्ष्य एतनिवेशे तादृशकूटमध्येऽवच्छेदकतानिष्ठावच्छेदकताभेदप्रवेशाद् गौरवं, तथाऽपि वृत्तित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकत्वनिष्ठाऽ.

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286