________________
'२३८
सिद्धान्त-लक्षण-जागदोशी।
दीधितिः अतो नाभावसाध्यक-व्यभिचारिण्यतिप्रसङ्गः, तदपि वा नोपादेयं, प्रयोजनविरहात् ,
जागदीशी आह,- तदपि वेति ।-अभावत्वमपि वेत्यर्थः, अपिरवधारणार्थः । ननु घटाभावप्रतियोगित्वमभावस्वरूपं, ?घटस्वरूपं वा, ?
आये,-'घटोऽभावप्रतियोगी'त्यस्य 'घटोऽभाववा'नित्यर्थः स्यात् , द्वितीये,-'घटवान्' इत्याकारः स्यात् । एवमधिकरणत्वमपि न संयोगरूपं, बदरस्यापि कुण्डाधारत्वप्रसङ्गादत आह,-विषयेति ।
वितिः घटसाध्यकस्थले तादात्म्येन घटासम्बन्धित्वमादायैवातिव्याप्तिवारणादिति भावः । तदुपादानमपि = अभावत्वोपादानमपि,आये = प्रतियोगिताया अभावस्वरूपत्वपक्षे, द्वितीये = प्रतियोगितायाः प्रतियोगिस्वरूपत्वपक्षे, कुण्डाधारत्वप्रसङ्गादिति । कुण्डसंयोगस्य कुण्डाधिकरणस्वस्वरूपत्वादित्याशयः, विषयित्वादेरतिरिक्तपदार्थताया
दीपिका एवमितरवारकपर्याप्त्यनिवेशे,-प्रतियोगितासम्बन्धेन वढ़ेः साध्यतायां वहयभावमहानसीयवह्नयभावाऽन्यतरत्वहेतावतिव्याप्तिः, साध्यवदभावस्य लक्षणाघटकत्वात् , 'ताशयत्किञ्चिद्धर्मावच्छिन्नानधिकरणत्व'प्रवेशे तु,-प्रतियोगितासम्बन्धेन वहिसाध्यक-तदभावत्वहेतावव्याप्तिरिति चेदत्र वदन्ति-स्वावच्छेदकाऽवच्छिन्नानधिकरण. हेत्वधिकरणवृत्त्यभावप्रतियोगितावच्छेदकतावृत्तिभेदप्रतियोगिताऽवच्छेदकत्वाऽभावरूप. व्यापकत्वस्य प्रवेश्यतया, प्रतियोगित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपिताऽवच्छेदकत्वनिष्ठाऽवच्छेदकत्वभिन्नाऽवच्छेदकत्वनिरूपितवृत्तित्वनिष्ठाऽवच्छेदकताभिन्नावच्छेदकत्वाऽनिरूपित भेदत्वावच्छिन्नाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपितप्रतियो. गित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकत्वाऽनिरूपिताऽवच्छेदकत्वाऽभावो निवेश्यः । । अन्यथा तत्प्रतियोगितावच्छेदकतावृत्तिभेदप्रतियोगिताऽनवच्छेदकत्वादिकमादाय व्यभिचारिण्यतिव्याप्तेः।
एवञ्च साक्षात्परम्परासाधारणनिरूपितत्वाभ्युपगमे प्रत्येकाऽवच्छेदकतायां तत्तद. वच्छेदकताभेदकूटवत्त्वं प्रवेश्य, तथा च प्रतियोगितासामान्ये'-उभयाऽभावनिवेशमपेक्ष्य एतनिवेशे तादृशकूटमध्येऽवच्छेदकतानिष्ठावच्छेदकताभेदप्रवेशाद् गौरवं, तथाऽपि वृत्तित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकत्वनिष्ठाऽ.