________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
विषयता-तत्त्वादिवत् प्रतियोगित्वाधिकरणत्व-तत्व-सम्बन्धत्वादयोऽप्यतिरिक्ता एव पदार्था इत्येकदेशिनः ॥२१॥
॥ इति ॥ महामहोपाध्याय श्रीरघुनाथ-शिरोमणि भट्टाचार्य्यविरचितायां दीधितौ सिद्धान्तलक्षणम् ।
जगदीशी
अतिरिक्तविषयतापक्षस्य नैयायिकेनापि केन चित्स्वीकारात्तस्य दृष्टान्तता । ऋतत्त्वादीति । —विषयतात्वादीत्यर्थः । आदिना प्रकारित्वादेः परिग्रहः । केचित्तु - " तत्त्वं तत्ता, आदिना चेदन्त्वस्योपग्रहः, तस्येदन्त्वयोः पदार्थान्तरत्वं विना दुर्वचत्वात्तत्रैव पर्यवसानादित्याहुः । ।—प्रतियोगितात्वाधिकरता त्वेत्यर्थः ॥२१॥
* तत्त्वेति
=
॥ इति ॥ श्रीजगदीशतर्कालङ्कारविरचितायामनुमानखण्डदीधितिव्याख्यानभूतायां जागदीश्याख्यया प्रसिद्धायां विवृतौ सिद्धान्तलक्षणम् ।
विटति:
२३६
उभयवादिसिद्धत्व एव तस्य दृष्टान्तत्वं सम्भवतीति तस्योभयवादिसिद्धत्वं प्रदर्शयति — अतिरिक्तेति । इदन्त्वस्य कथञ्चित् सुवचत्वादाहुरित्युक्तमिति ।
इति
न्यायाचार्य · तर्कतीर्थ श्री वामाचरण भट्टाचार्य विरचिता जगदीशी - सिद्धान्तलक्षणविवृतिः ।
दीपिका
वच्छेदकत्वभिन्नत्वं, एवं — भेदनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकत्वनिष्ठाऽवच्छेदकताभिन्नस्वं,