________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
भावत्वञ्चदमिह नास्तीदमिदं न भवतीति प्रतीतिनियामको
भावाऽभावसाधारणः स्वरूपसम्बन्ध विशेषः,
-
२३७
जगदीशी
भावभिन्नत्वस्वरूपस्याभावत्वस्य प्रवेशे च 'घटत्वाभाववान् द्रव्यत्वा'दित्यादावतिव्याप्तिरित्याह, - अभावत्वश्चेति ।
* इदमित्यादि । 'इदमिह नास्तीति प्रतीतिसाक्षिकभावाऽभावसाधारणाऽभावत्वप्रवेशे तादात्म्येन साध्यतायां व्यभिचारिण्यतिव्याप्तिस्तादृशप्रतीतिनियामकाभावप्रतियोगितायास्तादात्म्यावच्छिन्नत्वाभावेनो-
भयाभावसत्त्वात्, श्रुत- 'इदं न भवती' त्युक्तम् ।
यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगिताया उभयाभावविवक्षयैव सामञ्जस्ये तदुपादानमपि न कर्त्तव्यमत विवृतिः
विषयता तस्या एव सम्बन्धतारूपत्वादित्यर्थः । एवञ्च सम्बन्धत्वेन प्रतियोगित्वादीनां लक्षणघटकत्वेऽपि न क्षतिः, सम्बन्धत्वस्य नियमाघटितत्वादिति भावः । न चैवं धर्मितावच्छेदकतायाः संसर्गत्वापत्तिस्तस्या अपि विशेषणत्वस्वरूपत्वात् । केचित्तु किञ्चित्सम्बन्धानवच्छिन्नत्वमपि तादृशविषयतायां विवक्षणीयमिति न कोsपि दोष इति वदन्ति । तच्चिन्त्यम् ।
श्रतिव्याप्तिरिति । घटत्वाभावाभावस्य भावस्वरूपतया तस्य धर्त्तुमशक्यत्वादभावान्तरमादायातिव्याप्तिरित्यर्थः ।
भावाभावसाधारणात्यन्ताभावत्वमात्रप्रवेशे तादात्म्येन घटसाध्यकद्रव्यत्वहेतावतिव्याप्तिः घटात्यन्ताभावप्रतियोगितायां साध्यतावच्छेदकतादात्म्य सम्बन्धावच्छिन्नत्वविरहेणोभयाभावसत्त्वादतो भावाभावसाधारणान्योन्याभावत्वमपि लक्षणघटकं वक्तव्यं तथा सति तत्र नातिव्याप्तिः घटभेदप्रतियोगितायां निरुक्तोभयोः सत्त्वादित्यादि दीधितिग्रन्थतात्पर्यं प्रदर्शयति- इदमिहेति । सामञ्जस्य इति । घटत्वाभावसाध्य के द्रव्यत्वहेतौ स्वरूपेण घटत्वाभावानधिकरणत्वमादाय तादात्म्येन दीपिका
न च
प्रतियोगिताऽवच्छेदकता बच्छेदकयत्किञ्चिद्धर्मावच्छिन्नानधिकरणत्वं विवक्षणीयम्, एवं सति 'महानसीयवह्निमस्तिदभावस्वा' दित्यत्र प्रतियोगितासम्बन्धेन साध्यतायां सद्धेतौ साध्यवदभावस्याऽपि लक्षणघटकत्वापत्तेः ।
3