Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
२१०
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी 'द्रव्यं जाते'रित्यादावतिव्याप्त्यभावादिति चेन्न ।
'संयोगः पर्वते वह्नेः सम्बन्धो, न तु वह्नौ पर्वतस्ये'त्यादिप्रतीत्या [हि'] किञ्चित्प्रतियोगिक-किञ्चिदनुयोगिक-सम्बन्धत्वमनुभवसिद्धं कुत्र चिदेव संयोगादो, न तु सर्वत्र, तच्च स्वरूपसम्बन्धविशेषोऽतिरिक्तो वेत्यन्यदेतत् ;
तथा च साध्यतावच्छेदकसम्बन्धसामान्ये, निरुक्त प्रतियोगि]प्रतियोगिकसम्बन्धत्व - हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिकसम्बन्धत्वोभयाभावस्य विवक्षणात्,-धूमसंयोगस्यायोगोलकानुयोगिकसंसर्गत्वविरहादेव नातिप्रसङ्गः, -तत्र यथार्थविशिष्टधीनियामकस्यैव तदनुयोगिकसम्बन्धत्वात् ।
विवृतिः 'नन्वि'त्याद्याशङ्कासमाधानमाह-नेति। “पर्वते वढे"रित्यादिना संयोगसम्बन्धे पर्वतानुयोगिकत्वं, वह्निप्रतियोगिकत्वं च प्रदर्शितं ।
“न तु वह्नावित्यादिना च तत्र वह्वयनुयोगिकत्वाभावः, पर्वतप्रतियोगिकत्वाभावश्च प्रदर्शितः, सर्वत्र संयोगेऽनुयोगिकत्वं, प्रतियोगिकत्वं च नानुभवसिद्धमिति तु 'यत्रे'त्यादिना स्वयमेव प्रदर्शयिष्यति । ___ अनुयोगिकत्वादेरनुभवसिद्धत्वे लक्षणार्थ प्रदर्श्य 'धूमवान्वह'रित्यत्रातिव्याप्ति वारयति-तथा चेति । विवक्षणादिति । 'मैव'मित्यादिग्रन्थेनेति शेषः । नातिप्रसङ्ग इति । संयोगसामान्य उभयाभावसत्त्वेन धूमाभावस्य लक्षणघटक. त्वादिति भावः।
ननु तदनुयोगिकसम्बन्धत्वं-यदि तद्धर्मिकज्ञानविषयीभूतसंसर्गव, तदा 'संयोगेन धूमवदयोगोलक'मित्यादिभ्रमविषयत्वस्य संयोगे सत्त्वेनायोगोलकानुयोगिकत्वमपि धूमसंयोगे सम्भवत्येवेति कथमतिव्याप्तिवारणमित्यत आह-तत्रेति । तद्धर्मिणीत्यर्थः, नियामकस्य = जनकस्य, तदनुयोगिकेति । तथा च यत्रायोगो.
दीपिका तथा चेति । अत्र पर्वतनिरूपिताधेयतायाः स्वरूपसम्बन्धावच्छिन्नाधिकरणत्वसम्बन्धन साध्यतायां पर्वत-वाच्यत्वान्यतरत्वरूपव्यभिचारिण्यतिव्याप्तिः, साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिन्नाधिकरणत्वसम्बन्धे,-पर्वतानुयोगिकसम्बन्धत्व, पर्वतनिरूपिताधेयताप्रतियोगिकत्वोभयसत्त्वेन साध्याभावस्य प्रतियोगिव्यधिकरण.
१. [ ] एतदन्तर्गतः पाठोऽस्मल्लिखितपुस्तक नास्ति ।

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286