________________
२१०
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी 'द्रव्यं जाते'रित्यादावतिव्याप्त्यभावादिति चेन्न ।
'संयोगः पर्वते वह्नेः सम्बन्धो, न तु वह्नौ पर्वतस्ये'त्यादिप्रतीत्या [हि'] किञ्चित्प्रतियोगिक-किञ्चिदनुयोगिक-सम्बन्धत्वमनुभवसिद्धं कुत्र चिदेव संयोगादो, न तु सर्वत्र, तच्च स्वरूपसम्बन्धविशेषोऽतिरिक्तो वेत्यन्यदेतत् ;
तथा च साध्यतावच्छेदकसम्बन्धसामान्ये, निरुक्त प्रतियोगि]प्रतियोगिकसम्बन्धत्व - हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिकसम्बन्धत्वोभयाभावस्य विवक्षणात्,-धूमसंयोगस्यायोगोलकानुयोगिकसंसर्गत्वविरहादेव नातिप्रसङ्गः, -तत्र यथार्थविशिष्टधीनियामकस्यैव तदनुयोगिकसम्बन्धत्वात् ।
विवृतिः 'नन्वि'त्याद्याशङ्कासमाधानमाह-नेति। “पर्वते वढे"रित्यादिना संयोगसम्बन्धे पर्वतानुयोगिकत्वं, वह्निप्रतियोगिकत्वं च प्रदर्शितं ।
“न तु वह्नावित्यादिना च तत्र वह्वयनुयोगिकत्वाभावः, पर्वतप्रतियोगिकत्वाभावश्च प्रदर्शितः, सर्वत्र संयोगेऽनुयोगिकत्वं, प्रतियोगिकत्वं च नानुभवसिद्धमिति तु 'यत्रे'त्यादिना स्वयमेव प्रदर्शयिष्यति । ___ अनुयोगिकत्वादेरनुभवसिद्धत्वे लक्षणार्थ प्रदर्श्य 'धूमवान्वह'रित्यत्रातिव्याप्ति वारयति-तथा चेति । विवक्षणादिति । 'मैव'मित्यादिग्रन्थेनेति शेषः । नातिप्रसङ्ग इति । संयोगसामान्य उभयाभावसत्त्वेन धूमाभावस्य लक्षणघटक. त्वादिति भावः।
ननु तदनुयोगिकसम्बन्धत्वं-यदि तद्धर्मिकज्ञानविषयीभूतसंसर्गव, तदा 'संयोगेन धूमवदयोगोलक'मित्यादिभ्रमविषयत्वस्य संयोगे सत्त्वेनायोगोलकानुयोगिकत्वमपि धूमसंयोगे सम्भवत्येवेति कथमतिव्याप्तिवारणमित्यत आह-तत्रेति । तद्धर्मिणीत्यर्थः, नियामकस्य = जनकस्य, तदनुयोगिकेति । तथा च यत्रायोगो.
दीपिका तथा चेति । अत्र पर्वतनिरूपिताधेयतायाः स्वरूपसम्बन्धावच्छिन्नाधिकरणत्वसम्बन्धन साध्यतायां पर्वत-वाच्यत्वान्यतरत्वरूपव्यभिचारिण्यतिव्याप्तिः, साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिन्नाधिकरणत्वसम्बन्धे,-पर्वतानुयोगिकसम्बन्धत्व, पर्वतनिरूपिताधेयताप्रतियोगिकत्वोभयसत्त्वेन साध्याभावस्य प्रतियोगिव्यधिकरण.
१. [ ] एतदन्तर्गतः पाठोऽस्मल्लिखितपुस्तक नास्ति ।