________________
विवृति-दीपिकालङ्कृता।
२११ जागदीशी एतेन,–'वह्निमान् वह्निरूपा'दित्यादावतिव्याप्तिः, पर्वत-वह्निसंयोगएव,-वह्निप्रतियोगिकत्व - हेत्वधिकरणीभूतवह्नयनुयोगिकत्वोभयाभावविरहेण वह्निसामान्याभावस्य लक्षणाघटकत्वादित्यपास्तम् । ___ पर्वत-वह्निसंयोगस्य हेतुमद्वह्निवृत्तित्वेऽपि,-वह्नयनुयोगिकसम्बन्धत्वविरहेण तत्र तादृशोभयाभावसत्त्वात् ।
___ इदन्त्ववधातव्यं-यत्रैकसंयोगव्यस्या यत्पदार्थयोः परस्परं विशिष्टधीः प्रमा, तत्र तयोरेकस्मिन् संयोगेन साध्ये तदीयरूपादौ व्यभिचारिण्यतिव्याप्तिः, तदुभयसंयोगस्य निरुक्तोभयाभावविरहादिति ॥१८॥
वितिः लकानुयोगिकसम्बन्धत्वं, तत्र तडमिकयथार्थविशिष्टज्ञानविषयत्वमिति नियमाद्धमसंयोगेऽयोगोलकधर्मिकयथार्थज्ञानविषयत्वरूपव्यापकाभावेनायोगोलकानुयोगिकसम्बन्धत्वरूपव्याप्याभावः सिद्ध एवेति भावः । एतेनेति । तदनुयोगिकसम्बन्ध त्वस्य तद्वत्तिसम्बन्धत्वार्थकत्वं परित्यज्य निरुक्तार्थकरणेनेत्यर्थः ।
तद्वत्तिसम्बन्धत्वस्य तथात्वेऽतिव्याप्तिं सङ्गमयति-पर्वतेति । तथा च साध्यता. वच्छेदकपर्वत वह्निसंयोगे वह्विप्रतियोगिकत्व-हेत्वधिकरणीभूतवह्निवृत्तित्वोभयसत्त्वाद्वयभावस्य लक्षणाघढकत्वादतिव्याप्तिरिति भावः । ____ अतिव्याप्तिनिरासे हेतुमाह-पर्वतेति । तथा च तादृशवहिसंयोगे वहि. धर्मिकप्रमाविषयत्वाभावेन वह्वयनुयोगिकसम्बन्धत्वाभावोऽव्याहत एवेति नातिव्याप्तिरित्याशयः । इदन्त्ववधातव्यमिति । अत्र लक्षणे वक्ष्यमाणं चिन्तनीयमि. त्यर्थः । यत्र = स्थलविशेषे, एकसंयोगव्यक्त्या = मेषद्वयसंयोगव्यक्त्या, यत्पदार्थयोः= उभयोर्मेषयोः, परस्परं विशिष्टधीः प्रमा= 'संयोगेन तन्मेषवानेतन्मेषः, एतन्मेषचांश्च तन्मेष' इत्याकारकविशिष्टज्ञानं प्रमा, तत्र = तादृशस्थलविशेषे, तयोः= निरुतयोर्मेषयोर्मध्ये, एकस्मिन् = मेषे, व्यभिचारिणि = तन्मेषसाध्यकतदीयरूपात्मके हेतौ, अतिव्याप्तिमुपपादयति-तदुभयसंयोगस्यति । मेषद्वयसंयोगस्येत्यर्थः ।
दीपिका त्वाभावात् , पर्वतनिष्टाधिकरणतायां पर्वतनिरूपिताधेयताप्रतियोगिकत्वस्य सत्त्वात्आधेयताप्रतियोगिकाधिकरणते'ति व्याप्तिपञ्चकग्रन्थे मथुरानायेनोक्तत्वादिति,'निरुक्तप्रतियोगिप्रतियोगिकत्वं'परित्यज्य तादृशप्रेतियोगिकसम्बन्धस्वमनुसृतं ।
तथा च पर्वतनिष्ठाधिकरणतायां पर्वतनिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयतायाः संसर्गत्वविरहात्साध्याभावस्य धत्तुं शक्यत्वादिति ध्येयम् ।