________________
२१२
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः धृमसंयोगे-वह्नयधिकरणायोगोलकानुयोगिकत्वस्य,
चैत्रान्यत्वविशिष्टैतद्दण्डसंयोगे- एतद्दण्डाधिकरणचैत्रानुयोगिकत्वस्य,
जागदीशी 'यत्किञ्चि'दित्यस्य फलमाह,-ॐ धूमसंयोग इति । अन्यथा वह्नथधिकरणमहानसानुयोगिकत्व-धूमप्रतियोगिकत्वोभयस्यैव 'धूमवान् वहेरित्यादावतिप्रसङ्गः स्यादिति भावः । षष्ठयन्तद्वयं,–'विरहा'दित्यन्वयि । 'निरुक्त'पदस्य छद्मतः फलमाह,-ॐ चैत्रान्यत्वेति * । 'निरुक्त'पदानुक्तौ 'चैत्रान्यत्वविशिष्टतहण्डवानेतहण्डा'दित्यत्र चैत्रवृत्त्येतद्दण्डसंयोग
विवृतिः तथा च साध्यतावच्छेदकमेषद्वयसंयोगे तन्मेषप्रतियोगिकसम्बन्धत्वस्य हेत्वधिकरणतन्मेषानुयोगिकसम्बन्धत्वस्य च द्वयोः सत्त्वेनोभयाभावविरहादभावान्तरमादायाऽतिव्याप्तिरिति भावः।
के चित्त "-ताशसंयोगे मानाभाव इत्यभिप्रायेणेदं लक्षणमिति-" वदन्ति ।
अन्यथेति । हेत्वधिकरणव्यक्तौ यत्किञ्चित्त्वस्यानुपादान इत्यर्थः । अतिप्रसङ्ग इति । तदुपादाने च यत्किञ्चिद्धत्वधिकरणाऽयोगोलकानुयोगिकसम्बन्धत्वस्य धूमसंयोगे विरहाद्धमाभावस्य लक्षणघटकत्वान्नातिव्याप्तिरित्याशयः । निरुक्तपदस्येति । प्रतियोगितावच्छेदकावच्छिन्नार्थक निरुक्त'पदस्येत्यर्थः । छद्मत इति । 'निरुक्तपदानुपादान'इत्यनुक्त्वा प्रकारान्तरेगेत्यर्थः । निरुक्तपदानुक्ताविति । प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वं विहाय,-प्रतियोगित्वाश्रयप्रतियोगिकत्वनिवेश इत्यर्थः । एतद्दण्डः = संयोगेन चैत्र-मैत्रोभयरत्तिदण्डः, तस्य च चैत्रेऽपि विद्यमानतया तत्र चैत्रान्यत्वविशिष्टत द्दण्डस्य संयोगेनासत्त्वान्निरुक्ततद्दण्डस्य व्यभिचारितया तत्रातिव्याप्तिः, साध्यतावच्छेदकसंयोगसामान्ये,-चैत्रान्यत्वविशिष्टतद्दण्डाभावप्रतियोगित्वाश्रयीभूतकेवलैतद्दण्डप्रतियोगिकत्व-हेत्वधिकरणीभूतचैत्रानु - योगिकत्वोभयसत्त्वेन साध्याभावस्य लक्षणाघटकत्वात् ,
दीपिका परे तु,-'पर्वतानुयोगिकस्वरूपसम्बन्धेन वाच्यत्वाभाववान् पर्वतवा'दित्यादावतिव्याप्तिः, साध्यतावच्छेदकसम्बन्धे,-पर्वतानुयोगिकसम्बन्धत्व - साध्यतावच्छेदकावच्छिन्नाभावीयप्रतियोगिकत्वैतदुभयसत्त्वेन,-साध्याभावस्य लक्षणाघट