________________
विवृति-दीपिकालङ्कता ।
जगदीशी
एव, - चैत्रान्यत्व शिष्टै तद्दण्डाभावप्रतियोगिप्रतियोगित्व हेत्वधिकरणीभूतचैत्रानुयोगिकत्वोभयाभावविरहात्तादृशदण्डाभावस्य
लक्षणाघटकतया
ऽतिव्याप्तिः स्यात् —,
- तदुपादाने तु चैत्रान्यत्वविशिष्टैतद्दण्डत्वावच्छिन्नप्रतियोगिकत्वस्याभावादेव तत्रोभयाभावसम्भव इति नातिव्याप्तिरिति भावः ।
"
यदि च ' प्रतियोगिता प्रत्याश्रयं नानैव, न त्वेके 'ति मतं, तदा चैत्रान्यत्व-विशिष्टदण्डत्वावच्छिन्नं यचैत्रावृत्तिदण्डनिष्ठं प्रतियोगित्वं तदाश्रयप्रतियोगिकत्व, हेत्वधिकरणी भूत चैत्रानुयोगिकत्वो भयाभावस्य संयोगसामान्य एव सत्त्वात् 'निरुक्त' पदं विनाऽपि नातिव्याप्तिः सम्भवतीति तन्मतसाधारण्येनातिव्याप्ति रक्षणार्थमुक्तम्-एतदिति[शि० २१२ पृ० ] |
२१३
विटति:
प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिकत्वस्य लक्षणघटकत्वे तु साध्यता - वच्छेदकीभूते संयोगे हेत्वधिकरणचैत्रानुयोगिकत्वसत्त्वेऽपि, -चैत्रान्यत्ववैशिष्टयैतद्दण्डत्व-धर्मद्वयावच्छिन्न प्रतियोगि कत्वविरहेणो भयाभावसत्त्वात्साध्याभावस्य लक्षघटकतया नातिव्याप्तिरिति भावः ।
-
साध्यघटकैतत्पदप्रयोजनमाह-यदि चेति । तथा च 'चैत्रान्यत्वविशिष्टदण्डवानेतण्डा' दिल्युक्तौ प्रतियोगिताया आश्रयभेदेन भिन्नत्वमिति मंते प्रतियोगितावच्छेदकावच्छिन्नार्थक 'निरुक्त' पदं परित्यज्य - केवलप्रतियोगित्वाश्रयप्रतियोगिकत्वविवक्षणेऽपि नातिव्याप्तिः, साध्यतावच्छेदकीभूतसंयोगसामान्ये, — एतद्दण्डाधिकरण चैत्रानुयोगिकत्वसत्त्वेऽपि—चैत्रान्यत्वविशिष्टदण्डाभावीयं यच्चैत्र - मैत्रावृत्तिदण्डनिष्ठप्रतियोगित्वं, तदाश्रयचैत्राद्यवृत्तिदण्ड प्रतियोगिकत्वविरहादेवोभयाभावसत्त्वेन साध्याभावस्य - 'चैत्रान्यस्वविशिष्टदण्डाभावस्य - लक्षणघटकत्वादत - एतद्दण्डस्य साध्यत्वानुसरणं ।
तथा च सति तादृशाभावीयं यदेतद्दण्डनिष्ठप्रतियोगित्वं तदाश्रयत्वमेतद्दण्ड एव न त्वन्यत्रेति, - 'निरुक्त' पदं विना भवत्यतिव्याप्तिरिति भावः । न च प्रतियोगिभेदे प्रतियोगिताया भिन्नत्व' मिति मतावलम्बने 'संयोग्येतत्वा' दित्यत्राव्याप्तिः, एतद्वक्षाऽनुयोगिकसमवाये संयोगाभावप्रतियोगित्वाश्रयजलादिवृत्तिसंयोगप्रतियोगिकत्वविर -
दीपिका
कत्वात्, तविवेशे च – पर्वतानुयोगिकस्वरूपे साध्य प्रतियोगिक सम्बन्धत्वविरहानातिव्याप्तिरित्याहुः ।