________________
सिद्धान्त - लक्षण - जागदोशी ।
जगदीशी
गुण-कर्मान्यत्वविशिष्टसत्तासमवाये च जात्यधिकरणगुणानु
योगिकत्वस्य -
- विरहान्नातिप्रसङ्गः ॥ १९ ॥
२१४
जगदीशी
सामान्यस्य
[ यद्यनुयोगिता प्रत्याश्रयं नानैव, न त्वेकेत्यभिमतं तदा ] दण्डहेतुत्वे, - एतद्ण्डप्रतियोगिकसंयोगसामान्ये दण्डान्तराधिकरणी भूतयत्किचिद्वयक्त्यनुयोगिकत्वाभावादेवोभयाभावसत्त्वादतिव्याप्तिविरहः स्यादतो हेतौ - एतदिति [शि० २१२ पृ० ] ।
संयोगेन साध्यतायां निरुक्तपदस्य व्यावृत्तिमुक्तवा, - समवायेन साध्यतायां तामाह, - गुणकर्मान्यत्वेति । इदच समवायस्य [ अधिकरणभेदेनापि ] नानात्वमभिप्रेत्य तस्यैकत्वे तु तत्र गुणानुयोगिकत्व - विशिष्टसत्ता प्रतियोगिकत्वोभयसत्त्वेनातिव्याप्तितादवस्थ्यात् । यद्यपि‘यादृशप्रतियोगितावच्छेदकावच्छिन्ने' त्याद्युक्तौ, - ' वह्नि - धूमोभय
विवृतिः
हादिति वाच्यम् । उभयमतसाधारण्येनाव्याप्त्यनवकाशादिति - नव्याः । हेतुघटकैतत्पदप्रयोजनमाह - दण्ड सामान्यस्येति ।
तथा च 'चैत्रान्यत्वविशिष्टैतद्दण्डवान् दण्डादित्युक्तौ 'निरुक्त' पदपरित्यागेऽपि नातिव्याप्तिः, संयोगसामान्ये चैत्रान्यत्वविशिष्टदण्डाभावीय प्रतियोगित्वाश्रयै तद्दण्डप्रतियोगिकत्वसत्त्वेऽपि यत्किञ्चिद्ध त्वधिकरणीभूतं यच्चैत्र-मैत्रभिन्नदेवदत्तादिक तदनुयोगिकत्वविरहेणोभयाभावसत्वादत 'एतद्दण्डस्य' हेतुत्वानुसरणम्,
तथा सति एतद्दण्डस्य हेतोरधिकरणं चैत्रो, मैत्रो वा नान्य इति - 'निरुक्त' पदपरित्यागेऽतिव्याप्तिरस्त्येवेत्याशयः । तामाहेति । निरुक्त पद परित्यागेऽतिव्याप्तिमाहेत्यर्थः ।
ननु समवायश्चैक एव तत्र च विशिष्टसत्तात्वावच्छिन्न प्रतियोगिकत्व - हेत्वधिकरण यत्किञ्चिद्गुणानुयोगिकत्वोभयोः सत्त्वेन साध्याभावस्य लक्षणाघटकत्वान्निरुक्तपदसत्त्वेऽप्यतिव्याप्तिवारणं न सम्भवतीत्यत आह- - इदश्चेति । निरुक्वातिव्याप्तिदानञ्चेत्यर्थः । तथा च समवायस्य नानात्वमभिप्रेत्यैव 'निरुक्त' पदाऽसत्त्वेऽतिव्याप्तेरभिधीयमानतया तत्सत्त्वे नास्त्यतिव्याप्तिरिति भावः । सम्बन्धमात्र एवोभयत्वावच्छिन्नप्रतियोगिकत्वं नास्तीत्याशयेन शङ्कते - यद्यपीति । १. २. [] एतदन्तर्गतः पाठो लिखितपुस्तके नास्ति ।