________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
न च साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणता सामान्ये, निरुक्तो भयाभाववत्त्वं विवक्षितं, तत्र च हेत्वधिकरणवृत्तित्वं स्वरूपसम्बन्धेनैव वाच्यमिति - साम्प्रतम् 'अत एवेत्यादिवक्ष्यमाणप्रन्थासङ्गति
प्रसङ्गात् ;
समवायस्यैकत्वेऽपि तदवच्छिन्नाधिकरणतायां निरुक्तोभयाभावसत्त्वेन
विवृतिः
द्रव्य
मशक्यत्वात्, द्रव्यस्य तथात्वेऽपि तन्निरूपितसमवायावच्छिन्नवृत्तित्वस्य, त्वावच्छिन्नप्रतियोगिकत्वस्य च संयोगसामान्ये सत्त्वेन द्रव्याभावस्य लक्षणाघटकत्वागगनाभावमादायातिव्याप्तिरित्यर्थः । न चेति । 'साम्प्रत' मिति परेणान्वयः । विवक्षितमिति । तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतासामान्ये, - यादृशप्रतियोगितावच्छेदकावच्छिन्नाधेयतानिरूपितत्व स्वरूपसम्बन्धेन यत्किञ्चिद्ध
२०६
त्वधिकरणव्यक्तिष्टत्तित्वोभयाभावस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्यस्यैव व्याप्तित्वं विवक्षितमित्यर्थः ।
के चित्तु—“अधिकरणत्वमप्याधेयप्रतियोगिकं भवतीति मते यथाश्रुतमेव सम्यगि” त्याहुः ।
संयोगावच्छिन्नाधिकरणतायां धूमत्वावच्छिन्नाधेयतानिरूपितत्वसत्वेऽपि स्वरूपेणायोगोलकवृत्तित्वविरहादुभयाभावस्य सत्त्वेन धूमाभावस्य लक्षणघटकत्वान्न 'धूमवान्वह्ने' रित्यत्रातिव्याप्तिर्न वा संयोगेन द्रव्यसाध्यकद्रव्य-जात्यन्यतरत्व हेतावतिव्याप्तिः, तत्रापि संयोगावच्छिन्नाधिकरणतायां, -द्रव्यत्वावच्छिन्नाधेयतानिरूपितत्वसत्त्वेऽपि, - स्वरूपेण हेत्वधिकरणजातिवृत्तित्वाभावादुभयाभावस्याक्षततया साध्याsभावस्य लक्षणघटकत्वादित्यवधेयम् ।
पर्वतनिष्ठसंयोगावच्छिन्नाधिकरणतायां हेस्वधिकरणमहानसवृत्तित्वविरहाद्वह्निमान्धूमादित्यत्रान्याप्तिवारणाय 'सामान्य' इत्युक्तम्, अन्यत्सर्वं पूर्ववदित्यास्तां
वक्ष्यमाणग्रन्थासङ्गतिमुपपादयति
विस्तरः ।
उत्तरयति - श्रत एवेत्यादीति ।
समवायस्येति । तथा च सम्बन्धधर्मिकोभयाभावघटितलक्षणस्य निरुक्तार्थकत्वे 'द्रव्यं जाते' रित्यत्र समवायस्यैकत्वमते वक्ष्यमाणातिव्याप्तिर्न सङ्गच्छते, समवायाक च्छिन्नाधिकरणताया द्रव्यत्वत्वावच्छिन्नाधेयतानिरूपितत्ववत्त्वेऽपि - हेत्वधिकरणगुणवृत्तित्वविरहवत्वेनोभयाभावस्याक्षततया द्रव्यत्वाभावस्य लक्षणाघटकत्वादित्यर्थः ।
१४