________________
२०८
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी एवञ्च कालिकसम्बन्धसामान्ये,-महाकालानुयोगिकत्वसत्त्वेऽपि,गगनप्रतियोगिकत्वविरहाद्गगनाभाव एव 'घटवान् महाकालत्वादित्यादौ प्रतियोगिव्यधिकरणतया प्रसिद्ध इति भावः । . ___ननु हेत्वधिकरणीभूतयत्किञ्चिव्यक्त्यनुयोगिकत्वं यदि तद्वृत्तित्वं, तदा 'धूमवान् वढे'रित्यादावतिव्याप्तिः,धूमप्रतियोगिकस्यापि संयोगस्य कालिकसम्बन्धेनायोगोलकवृत्तित्वात् । __ यदि च साध्यतावच्छेदकसम्बन्धस्य संसर्गतानियामको यः सम्बन्धस्तेन सम्बन्धेन हेत्वधिकरणवृत्तित्वम् [एव] तदनुयोगिकत्वं,
-तदा संयोगेन द्रव्यस्य साध्यतायां द्रव्य-जात्यन्यतरत्वादावतिव्याप्तिः, जातौ समवायेन वृत्तेरप्रसिद्धेः ।
विवृतिः प्रकृते लक्षणसमन्वयं प्रदर्शयति-एवञ्चेति । प्रसिद्ध इति । गगनस्यावृत्तित्वादिति हृदयम् । ___ यादृशं हेत्वधिकरणीभूतं यत्किञ्चिद्वयक्त्यनुयोगिकत्वं विचारसहं, तस्य व्यभि. चारिस्थले साध्यवृत्तिसाध्यतावच्छेदकसम्बन्धे विरहात्प्रथमोपस्थितस्यापि निरुक्तप्रतियोगिप्रतियोगिकत्वस्य यादृशप्रतियोगितावच्छेदकावच्छिन्नवृत्तित्वार्थकत्वविवक्षणे न क्षतिरित्याशयेन हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकत्वमाक्षिपति-नन्विति।
न चैवं संयोगेन रूपस्य पृथिवीत्वव्यापकत्वापत्तिः, पृथिव्यनुयोगिकसंयोगस्य कालिकेन रूपत्वावच्छिन्नवृत्तित्वेन रूपाभावस्य लक्षणाघटकत्वादिति वाच्यम् । तादृशापत्तिवारणाय साध्यतावच्छेदकधर्मे, साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतावच्छेदकत्वस्य विवक्षणीयत्वादिति भावः । तद्वृत्तित्वं तादृशहेत्वधिकरणवृत्तित्वं, अयोगोलकवृत्तित्वादिति । तथा च साध्यतावच्छेदकसंयोगे उभयाभावविरहाद्गगनाभावं, ज्ञानाद्यभावमादाय वाऽतिव्याप्तिरित्याशयः, ___ ननु साध्यतावच्छेदकसंसर्गताघटकसम्बन्धेनैव यत्किञ्चिद्ध त्वधिकरणव्यक्तिवृत्तित्वं विवक्षणीयं, धूमसंयोगस्य तादृशसंसर्गताघटकसमवायसम्बन्धेनायोगोलकवृत्तित्वविरहेणैवोभयाभावसत्त्वान्न 'धूमवान्वढे' रित्यत्रातिव्याप्तिरित्याशङ्कते-यदि चेति । नियामक इति । घटक इत्यर्थः।
समाधत्ते तदेति । अतिव्याप्तिरिति । साध्यतावच्छेदकसंयोगनिष्ठसंसर्गतापटकसमवायेन जातिवृत्तित्वाप्रसिद्ध्या तस्या यत्किञ्चिद्ध त्वधिकरणपदेन धत्तु