Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
विवृति-दीपिकालङ्कृता।
२२७
जागदीशी लक्षणातिव्याप्तिविरहात्, 'यद्धर्मे' त्यत्र धर्मस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वेनापि विशेषणीयत्वाद्वा।।
[तेन' वह्याकाशोभयत्वादिनाऽपि न व्यापकत्वमिति । ]
न च वृत्त्यनियामकसम्बन्धेन साध्यतायामव्याप्तिः, तादृशसम्बन्धस्य प्रतियोगितावच्छेदकतया तत्सम्बन्धावच्छिन्नात्वस्याप्रसिद्धेः,
-तादृशसम्बन्धस्यापि प्रतियोगितावच्छेदकत्वपक्ष एव एतन्निरुक्त्यादरात् ।
"निरुक्तप्रतियोगितासामान्ये,-यत्सम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्व-यद्धर्मावच्छिन्नत्वोभयाभावस्तत्सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्व"मिति तु न युक्तम् ; वृत्त्यनियामकसम्बन्धेन साध्यतायांव्यभिचारिण्यतिव्याप्स्यापत्तेः ।
विवृतिः ननु तथापि संयोगेन रूपस्य पृथिवीत्वव्यापकत्वं दुर्वारमित्यत आह-यद्धर्मइति । विशेषणीयत्वादिति । तथा च यद्धर्मावच्छिन्नत्वघटके साध्यतावच्छेदकीभूते यद्धर्मे,-साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वस्य विवक्षणीयतया, न रूपस्य संयोगेन पृथिवीत्वव्यापकत्वं, संयोगावच्छिनाधिकरणतानिरूपकतावच्छेदकत्वस्य रूपत्वरूपे यद्धर्मेऽप्रसिद्धत्वादित्याशयः। ... ननु स्वामित्वेन धनसाध्यकचैत्रत्वहेतौ निरुक्तलक्षणस्याव्याप्तिः, संयोगेन घटाऽभावस्य तत्र प्रसिद्धत्वेऽपि,-प्रतियोगित्वनिष्ठस्य वृत्त्यनियामकस्वामित्वसम्बन्धावच्छिन्नत्वस्याप्रसिद्धतया तडटितोभयाभावस्याप्यप्रसिद्धत्वादित्याशङ्कय निराचष्टे
तादृशसम्बन्धस्येति। तथा च स्वामित्वादिवृत्त्यनियामकसम्बन्धावच्छिन्नप्रति. योगित्वस्वीकारपक्ष एवैतल्लक्षणप्रणयनात्, तादृशोभयाभावप्रसिद्धय व तत्र नाव्या. प्तिरिति भावः । यत्सम्बन्धावच्छिन्नत्वं = साध्यतावच्छेदकसम्बन्धातिरिकसम्बन्धान. वच्छिन्नत्वं, “तद्धटितोभयाभाव एव प्रतियोगिव्यधिकरणहेतुमधिष्ठाभावप्रतियोगितायां निवेशनीयः, एवञ्च वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिस्वास्वीकारेऽपि नक्षतिः, 'धनी चैत्रत्वा'दित्यादौ समवायादिना धनाऽभावस्यैव लक्षणणटकत्वसम्भ. वात् , तदीयधननिष्ठप्रतियोगितायां साध्यतावच्छेदकधनत्वावच्छिन्नत्वसत्त्वेऽपि कृत्य. नियामकस्वामित्वातिरिक्तसमवायाधनवच्छिन्नत्वविरहेणोभयाभावस्याक्षतत्वादिति" केषाञ्चिन्मतं दूषयति-न युक्तमिति । प्रतिव्याप्त्यापत्तेरिति । ., १ अयं पाठो बहुषु पुस्तकेषु नास्ति। .

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286