________________
विवृति-दीपिकालङ्कृता।
२२७
जागदीशी लक्षणातिव्याप्तिविरहात्, 'यद्धर्मे' त्यत्र धर्मस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वेनापि विशेषणीयत्वाद्वा।।
[तेन' वह्याकाशोभयत्वादिनाऽपि न व्यापकत्वमिति । ]
न च वृत्त्यनियामकसम्बन्धेन साध्यतायामव्याप्तिः, तादृशसम्बन्धस्य प्रतियोगितावच्छेदकतया तत्सम्बन्धावच्छिन्नात्वस्याप्रसिद्धेः,
-तादृशसम्बन्धस्यापि प्रतियोगितावच्छेदकत्वपक्ष एव एतन्निरुक्त्यादरात् ।
"निरुक्तप्रतियोगितासामान्ये,-यत्सम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्व-यद्धर्मावच्छिन्नत्वोभयाभावस्तत्सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्व"मिति तु न युक्तम् ; वृत्त्यनियामकसम्बन्धेन साध्यतायांव्यभिचारिण्यतिव्याप्स्यापत्तेः ।
विवृतिः ननु तथापि संयोगेन रूपस्य पृथिवीत्वव्यापकत्वं दुर्वारमित्यत आह-यद्धर्मइति । विशेषणीयत्वादिति । तथा च यद्धर्मावच्छिन्नत्वघटके साध्यतावच्छेदकीभूते यद्धर्मे,-साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वस्य विवक्षणीयतया, न रूपस्य संयोगेन पृथिवीत्वव्यापकत्वं, संयोगावच्छिनाधिकरणतानिरूपकतावच्छेदकत्वस्य रूपत्वरूपे यद्धर्मेऽप्रसिद्धत्वादित्याशयः। ... ननु स्वामित्वेन धनसाध्यकचैत्रत्वहेतौ निरुक्तलक्षणस्याव्याप्तिः, संयोगेन घटाऽभावस्य तत्र प्रसिद्धत्वेऽपि,-प्रतियोगित्वनिष्ठस्य वृत्त्यनियामकस्वामित्वसम्बन्धावच्छिन्नत्वस्याप्रसिद्धतया तडटितोभयाभावस्याप्यप्रसिद्धत्वादित्याशङ्कय निराचष्टे
तादृशसम्बन्धस्येति। तथा च स्वामित्वादिवृत्त्यनियामकसम्बन्धावच्छिन्नप्रति. योगित्वस्वीकारपक्ष एवैतल्लक्षणप्रणयनात्, तादृशोभयाभावप्रसिद्धय व तत्र नाव्या. प्तिरिति भावः । यत्सम्बन्धावच्छिन्नत्वं = साध्यतावच्छेदकसम्बन्धातिरिकसम्बन्धान. वच्छिन्नत्वं, “तद्धटितोभयाभाव एव प्रतियोगिव्यधिकरणहेतुमधिष्ठाभावप्रतियोगितायां निवेशनीयः, एवञ्च वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिस्वास्वीकारेऽपि नक्षतिः, 'धनी चैत्रत्वा'दित्यादौ समवायादिना धनाऽभावस्यैव लक्षणणटकत्वसम्भ. वात् , तदीयधननिष्ठप्रतियोगितायां साध्यतावच्छेदकधनत्वावच्छिन्नत्वसत्त्वेऽपि कृत्य. नियामकस्वामित्वातिरिक्तसमवायाधनवच्छिन्नत्वविरहेणोभयाभावस्याक्षतत्वादिति" केषाञ्चिन्मतं दूषयति-न युक्तमिति । प्रतिव्याप्त्यापत्तेरिति । ., १ अयं पाठो बहुषु पुस्तकेषु नास्ति। .