Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 201
________________ २०६ सिद्धान्त-लक्षण-जागदीशी। जागदीशी -अभावान्तरमादायाऽतिव्याप्तिः,- गगनप्रतियोगिकत्वविविशिष्ट-महाकालानुयोगिकत्वाप्रसिद्ध्या गगनाभावमादाय प्रकृताव्याप्तिवारणासम्भवश्व स्यात् , -अतो निरुक्तप्रतियोगिकत्वविशिष्ट-यत्किञ्चिद्धत्वधिकरणानुयोगिकत्वसामान्याभावं 'परित्यज्य–'तदुभयसामान्याभाव'-उक्तः । विवृतिः | अभावान्तरमिति। न च निरुक्तरीत्याऽभावाप्रसिद्ध्यैव नातिव्याप्तिरिति वाच्यम् । गगनाभावस्यैव प्रसिद्धिसम्भवात् , गगनप्रतियोगिकत्वविशिष्टतटानुयो. गिकत्वस्य संयोगे प्रसिद्धस्य साध्यतावच्छेदकसम्बन्धसामान्येऽभावसत्त्वात् । केचित्तु-"तज्ज्ञानाभावमादायैवातिव्याप्तिसम्भवः, विषयतायां तज्ज्ञानप्रतियोगिकत्वविशिष्टतहटानुयोगिकत्वस्य प्रसिद्धिसम्भवादिति-"वदन्ति । ननु तद्धटत्वरूपहेतौ साध्यसामानाधिकरण्यविरहादेव नोक्तस्थलेऽतिव्याप्तिः, न च व्यापकत्वलक्षणस्यातिव्याप्तिरिति वाच्यम् । तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदके हेत्वधिकरणवृत्तितावच्छेदकत्वविवक्षणादेव तल्लक्षणातिव्याप्त्यसम्भवादित्यत आह-गगनेति । प्रकृताव्याप्तिवारणासम्भवः = 'घटवान्महाकालत्वा'दित्यत्राव्याप्तिवारणासम्भवः, न च महाकालाभावमादायैव नाव्याप्तिः सम्भवति, महाकालानुयोगिकत्वविशिष्टमहाकालानुयोगिकत्वस्य तादात्म्ये प्रसि. द्धस्य कालिके विरहादिति वाच्यम् । तादाम्य-कालिकान्यतरसम्बन्धेन घटसाध्यकमहाकालत्वहेतावव्यातेरभिधीयमानत्वात् , साध्यतावच्छेदकसम्बन्धसामान्यान्तर्गततादात्म्ये तादृशविशिष्टाभावस्यासत्त्वादिति वदन्ति । ननु यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकसम्बन्धसामान्ये, हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं, अथवा हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धसामान्ये,-यादृशप्रतियोगिता. वच्छेदकावच्छिन्नप्रतियोगिकत्वसामान्याभावस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकविच्छिन्नसामानाधिकरण्यमेव लाघवाद्वयाप्तिरस्तु,-- -तावतैव 'वह्निमान्धूमादित्यादौ वह्वयभावो न लक्षणघटकः, वह्निप्रतियोगिकसम्बन्धसामान्यान्तर्गतसंयोगे-हेत्वधिकरणीभूतपर्वताद्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावस्य, तादृशपर्वताद्यनुयोगिकसंयोगे वा,-वह्विप्रतियोगित्वाभावस्य १'अपहायेति लिखितपुस्तकपाठः ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286